deity
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- दॆवता
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- चॆन्नकॆशवदॆवालयस्य दॆवता अतिसुन्दरः !
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – ईश्वर, देवता, देव, भगवान, [[
- कन्नड –ದೇವತೆ, ದೇವರು, ಕರ್ತ, ನಿರ್ಮಾತೃ, ಇಷ್ಟದೇವತೆ
- तमिळ् –தெய்வம் , தெய்வநிலை, பதிகம், சிற்சொரூபி, இஷ்டதேவதை
- तेलुगु – దైవము, దేవత్వము, దేవత, దేవ
- मलयालम् – ദേവന്, ദൈവപദവി, പരബ്രഹ്മം, ജഗദീശ്വരന്
- आङ्ग्ल – divinity, god
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8