democracy
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- लॊकतन्त्रम्
- प्रजातन्त्रम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- लॊकतन्त्रं अनुसरता सर्वकारॆण लॊका: सुखिन: भवन्ति इति आशा प्रतीक्षा च ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – प्रजातन्त्र, लोकतन्त्र, संचालन, समानता, स्वराज्य
- कन्नड –ಪ್ರಜಾಪ್ರಭುತ್ವ, ಪ್ರಜಾಸತ್ತೆ, ಜನತಂತ್ರ, ಗಣತಂತ್ರ
- तमिळ् –குடியாட்சி, மக்களாட்சி, பொதுமக்கள், ஜனநாயகம்
- तेलुगु – గనకఅది, జననాయకము, ప్రజాతంత్రము, ప్రజాప్రభుత్వము
- मलयालम् – ജനാധിപത്യം, ജനകീയ ഭരണം, ജനപ്രതിനിധി ഭരണം
- आङ्ग्ल – majority rule, democracy is a government "of the people, by the people, and for the people"
आधारः=[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8