demolition
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्]संस्कृतानुवादः
[सम्पाद्यताम्]- नाशः
- विध्वंसः
व्याकरणांशः
[सम्पाद्यताम्]पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्
[सम्पाद्यताम्]- शत्रवः अस्माकं दॆशस्य मन्दिराणां विध्वंसम् अकुर्वन् ।
- अतिवृष्ट्या मम ग्रामस्य बहुपशूनां नाशः अभवत् ।
अन्यभाषासु=
[सम्पाद्यताम्]- हिन्दी – विनाश, विध्वंस, नाश, बिगाड, उजाड, गिराव
- कन्नड –ನಿಗ್ರಹ, ನಿರ್ಮೂಲನ, ನಾಶ, ವಿದ್ವಮ್ಸ
- तमिळ् –தப்ர்ப்பு, வீழ்ச்சியடையும் படி செய்தல் நாசம் ]], அழிவு
- तेलुगु – కూలగొట్టడం, నాశం చేయడం, విధ్వంసం
- मलयालम् – ഇടിച്ചുപൊളിക്കല്, തകര്ക്കല്, പാഴാക്കല്, ഉന്മൂലനം
- आङ्ग्ल – destroy, pulverize, crush
आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8