demon
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- असुरः
व्याकरणांशः[सम्पाद्यताम्]
पुंल्लिङ्गम् [masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- रामलक्ष्मणौ असुरॆभ्य: यागरक्षणार्थं विश्वामित्रॆण सह आश्रमं गतवन्तौ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – असुर, दानव, राक्षस, अद्भुत गुण-सम्पन्न व्यक्ति
- कन्नड –ಪಿಶಾಚಿ, ರಾಕ್ಷಸ, ಸೈತಾನ, ಅಸುರ
- तमिळ् –அரக்கன், பேய், துர்த்தேவதை, கொடியவன்
- तेलुगु – దానవుడు, దయ్యం, రాక్షసుడు, సైతాను, అసుర
- मलयालम् – ഭൂതം, ദുഷ്ടന്, പിശാച്, ദുര്ദ്ദേവത, രാക്ഷസന്
- आङ्ग्ल – daemon, giant, devil, fiend, monster
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8