dinner
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- रात्रिभॊजनम्
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- ह्यः रात्रिभॊजनाय मम मित्रं पुत्रॆण सह आगच्छत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – रात का भोजन, भोज, भोजनोत्सव, दावत, खाना
- कन्नड –ಊಟ, ಭೋಜನ, ರಾತ್ರಿಊಟ
- तमिळ् –சிறப்பூண், விருந்து, பாராட்டு விருந்து, உண், இரவு உணவு
- तेलुगु – విందు, మోటైన,జంభమైన, శృంగారమైన
- मलयालम् – ദിവസത്തെ പ്രധാനപ്പെട്ട ഭക്ഷണം, സദ്യ, അത്താഴം, വിരുന്ന്
- आङ्ग्ल – the main meal of the day served in the evening or at midday
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8