dip
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- मज्जयति
व्याकरणांशः[सम्पाद्यताम्]
क्रियापदम् [Verb ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- श्वॆतवस्त्राणि नीलचूर्णमिश्रितजलॆ मज्जयति चॆत् वस्त्राणां स्वरूपं उत्तमं भवति।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – डुबना, झुकाव, नहाना,स्नान, ढलान, गिरना
- कन्नड –ಅದ್ದು, ಮುಳುಗು, ಇಳಿಜಾರು
- तमिळ् –பதனம்,சாய்வு, அமிழ்த்து தொட்டி, முக்கு, மூழ்கு, சுழியோடு
- तेलुगु – అద్దుట, గ్రుంకుట, ముంచుట, ముణుగుట
- मलयालम् – മുങ്ങല്, നിമജ്ജനം, സമുദ്രസ്നാനം, ചരിവ്, താഴ്ച
- आङ्ग्ल – plunge, drop, immerse briefly into a liquid so as to wet, coat, or saturate
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8