direct
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- निर्दिशति
- साक्षात्
व्याकरणांशः[सम्पाद्यताम्]
क्रियापदम् [verb ], अव्ययम् [Indeclinable ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- मम मित्रम् भासस्य प्रतिमानाटकस्य आधारॆण एकं संस्कृतनाटकं निर्दिशति ।
- सूर्य एव साक्षात् प्रत्यक्ष दॆवता ।
- कॊरमङ्गलतः एकः मार्गः साक्षात् जयनगरपर्यन्तं गच्छति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – आदेश करना, राह बताना, प्रत्यक्ष, निर्देश करना, साक्षात, सरल
- कन्नड –ಆಜ್ಞೆ ಮಾಡು, ನೇರ, ಪ್ರತ್ಯಕ್ಷ, ನಿದರ್ೇಶಿಸು, [[
- तमिळ् –நோராக, நோர்பாதையில், குறுக்கீடின்றி
- तेलुगु – చక్కని, సూటియైన, సరియైన, నిర్దేశిత, ప్రత్యక్ష
- मलयालम् – നേരായ, നിഷ്കപടമായ, പ്രത്യക്ഷമായ, വളവില്ലാത്ത
- आङ्ग्ल – engineer, mastermind, orchestrate, unmediated, verbatim, lineal
== आधारः==
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8