directory
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : विभाग: । पदानुक्रमिकसञ्चिकासंविधायां विद्यमाने अस्मिन् स्तरे सञ्चिका:, उपविभागा: वा भवन्ति । A node in a hierarchical file system which contains zero or more other nodes - generally, files or other directories.