disabled
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- विकलाङ्गः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- इदानीं विकलाङ्गानां अभिवृद्ध्यर्थं सर्वकारः विविधप्रकल्पान् करॊति।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – विकलीकृत, निःशक्त, अंगहीन, निर्योग्य, विकलांग
- कन्नड –ಅಪಾಮ್ಗ
- तमिळ् –ஊனமுற்றவர், கதியற்றவன், ஆதுலன், அசக்தன்
- तेलुगु – దుర్బలమైన, బలహీనమైన, అశక్తమైన, మూలపడ్డ, పనికిరాకపోయిన, ప్రతిబంధకమైన
- मलयालम् – അംഗഭംഗം വരുക, കഴിവില്ലാതാക്കുക, ദുര്ബ്ബകലപ്പെടുത്തുക, അശക്തമാക്കുക, അപ്രാപ്യം
- आङ्ग्ल – mutilated, maimed, incapacitated, physically handicapped
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8