disciple
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- शिष्यः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- विवॆकानन्दमहॊदय: रामकृष्णमहॊदयस्य प्रमुखः शिष्यः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – अनुयायी, चेला, छात्र, विद्यार्थी, शिष्य
- कन्नड –ಅನುಯಾಯಿ, ಶಿಷ್ಯ, ಗುಡ್ಡ
- तमिळ् –சீடன், சிஷ்யன், மாணவன், பின்பற்றுபவர்
- तेलुगु – అనుయాయి, విద్యార్థి, శిష్యుడు
- मलयालम् – ശിഷ്യ, വിദ്യാര്ത്ഥി, ശിഷ്യന്, അനുചാരി, അന്തേവാസി
- आङ्ग्ल – someone who believes and helps to spread the doctrine of another
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8