discussion
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- विमर्श:
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- ह्य: अस्माकं भवनॆ जलस्य शुद्धीकरणविषयॆ सविस्तरविमर्शः कृतः ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – वाद विवाद, चर्चा, परिचर्चा
- कन्नड –ಚಚರ್ೆ, ವಿಚಾರ ವಿನಿಮಯ, ಚರ್ಚಾ ವೇದಿಕೆ
- तमिळ् –கலந்துரையாடல், கலந்தாய்வு, வாதம், தர்க்கம், பேச்சுவார்த்தை, விமர்சனம்
- तेलुगु – చర్చ, తర్కము, వివాదము, వాదవివాదం, సంవాదం
- मलयालम् – ചര്ച്ച, സംവാദം, വിവാദം, വാഗ്വാദം, ചര്ച്ച, വാദപ്രതിവാദം
- आङ्ग्ल – an extended communication (often interactive) dealing with some particular topic, an exchange of views on some topic
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8