disguise
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- छद्मवॆशः
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- पुरा राजानः छद्मवॆशः भूत्वा प्रजानां कल्याणं ज्ञातुं नगरॆ सञ्चरति स्म ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – छद्मवेश, छलकपट, भेष, स्वांग,वेष परिवर्तन
- कन्नड –ಛದ್ಮ ವೇಷ,ಬಚ್ಚಿಡು, ಮರೆಮಾಚು, ಮೋಸದ ವೇಷ, ರೂಪ ರೆಸಿಕೋ, ಸೋಗು
- तमिळ् –மாறுவேடம், பொய்த்தோற்றம், ஏமாற்றுதல்
- तेलुगु – వేషము, మారువేషము, ప్రచన్నవేషము
- मलयालम् – പ്രച്ഛന്നവേഷം, കൃത്രിമത്വം, കാപട്യം, വഞ്ചന
- आङ्ग्ल – camouflage
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8