disgust
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- घृणा
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- घृणा बीभत्सरसस्य भावः ।
- भ्रष्टाचार: मम मनसि घृणां उत्पद्यतॆ ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – अरुचि, गुस्सा, घृणा, जुगुप्सा, विरक्ति, चिढ़ पैदा करना
- कन्नड –ಅಸಹ್ಯ, ಜಿಗುಪ್ಸೆ, ಬೇಸರ, ಜುಗುಪ್ಸೆಪಡು
- तमिळ् –அருவருப்பு, கடுவெறுப்பு, குமட்டல், சீற்றம், கசப்பு
- तेलुगु – అరోచకము , అసహ్యము , చీదర , విరక్తి
- मलयालम् – വെറുപ്പ്, ജുഗുപ്സ, അപ്രിയം, മടുപ്പ്, വിദ്വേഷം
- आङ्ग्ल – churn up, nauseate, revolt, sicken, gross out
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8