dish
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पात्रम्
- खाद्यपदार्थः
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ], पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- मम भगिन्याः पाकशालायां ननाविधानि पात्राणि सन्ति ।
- मम माता खाद्यपदार्थान् सम्यक् सज्जीकरॊति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – रकाबी, व्यंजन, खाना, थाली, पदार्थ, बर्तन
- कन्नड –ಊಟ, ತಿಂಡಿ, ತಿನಿಸು, ತಟ್ಟೆ, ಮರಿಗೆ
- तमिळ् –வட்டில், தட்டு, உணவு வகை, கிண்ணம்
- तेलुगु – పాత్ర , పళ్లెము , తట్ట, ఆహారము, తాంబాళము
- मलयालम् – പാത്രം, പ്രത്യേകതരം ഭക്ഷണം, തളിക, താലം, പാത്രത്തില് വിളന്പിയ ആഹാരം, കറി, ഉപദംശം
- आङ्ग्ल – vessel, cooked food
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8