सामग्री पर जाएँ

dish

विकिशब्दकोशः तः

आङ्ग्लपदम्

[सम्पाद्यताम्]

संस्कृतानुवादः

[सम्पाद्यताम्]
  • पात्रम्
  • खाद्यपदार्थः

व्याकरणांशः

[सम्पाद्यताम्]

नपुंसकलिङ्गम् [Neuter ], पुंलिङ्गम् [Masculine ]

उदाहरणवाक्यम्

[सम्पाद्यताम्]
  • मम भगिन्याः पाकशालायां ननाविधानि पात्राणि सन्ति ।
  • मम माता खाद्यपदार्थान् सम्यक् सज्जीकरॊति ।

अन्यभाषासु

[सम्पाद्यताम्]
  • आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
"https://sa.wiktionary.org/w/index.php?title=dish&oldid=482771" इत्यस्माद् प्रतिप्राप्तम्