dislocation
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- सन्धिश्लॆषः
व्याकरणांशः[सम्पाद्यताम्]
पुंलिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- बस्यानापघातात् मम मित्रस्य ऊरुभागस्य अस्थीनां सन्धिश्लॆषः अभवत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – उखाड़, गड़बड़, विस्थापन, हटाव, संधि भंग, हड्डी या जोड़ का उखाड़ जाना, अव्यवस्था
- कन्नड –ಕೀಲು ತಪ್ಪಿಸೋಣ
- तमिळ् –இடப்பெயர்வு, அமைதி குலைவு, திட்ட ச் சீர்க்குலைவு, இடமாற்றம், இடநழுவல்
- तेलुगु – బెసకడము, కీలు తప్పడము, తొలిగిపోవడము, స్థానభ్రంశం, బెణకడం
- मलयालम् – ഉളുക്ക്, സന്ധിച്യുതി, സ്ഥാനഭ്രംശം, സ്ഥാനം തെറ്റല്, അവ്യവസ്ഥ
- आङ्ग्ल – breakdown
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8