doll
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- पाञ्चालिका
व्याकरणांशः[सम्पाद्यताम्]
स्त्रीलिङ्गम् [Feminine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अहम् ह्य: एकां पञ्चालिकां मम पौत्र्याः कृते आपणात् स्वीकृतवती ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – गुड़िया, पुतली,सुन्दरी
- कन्नड –ಗೊಮ್ಬೆ,ಬೊಂಬೆ
- तमिळ् –விளையாட்டுப் பொம்மை, பொம்மை, கைப்பாவை
- तेलुगु – బొమ్మ, కీలుబొమ్మ
- मलयालम् – പാവ, കളിപ്പാവ, ബൊമ്മ
- आङ्ग्ल – dolly
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8