down
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अधः
- निम्नः
व्याकरणांशः[सम्पाद्यताम्]
- अव्ययम् [Indeclinable ], विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अधोनिर्दिषेषु वाक्येषु रेखाङ्कितानि पदानि परिष्कुरुत ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – दुःखी, निम्नगामी, पड़ा हुआ, हतोत्साह,उदास, नीचे
- कन्नड –ಕೆಳಗೆ, ಸ್ಥಗಿತ,ಸ್ಥಗಿತಗೊಂಡಿದೆ
- तमिळ् –இறக்கம், தாழ்நிலம், பள்ளம், மூழ்கடி
- तेलुगु – క్రింద, వ్యవస్థా పతనం, కిందికి, కిందుగా, అడుగున అణుచుట, అణగకొట్టుట
- मलयालम् – താഴേക്ക്
- आङ्ग्ल –
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8