elegant
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- चारुः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
जवहर्लाल् नॆह्रु भरतस्य प्राथमिक प्रधानमन्त्री असीत् । तस्य भाषणानि सर्वदा चारुनि अभवन् ।
अन्यभाषासु
- तमिळ-அழகிய , நேர்த்தியான, மனதிற்குகந்த , நளினம், நளினமான
- तेलुगु-సొంపైన , సొగుసైన , సౌందర్యమైన , లక్షణమైన , శృంగారమైన
- मलयालम्-അഴകുള്ള, സുഭഗമായ, രമണീയമായ, ലക്ഷണവത്തായ, സുന്ദരമായ, വിശിഷ്ടമായ
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8