element
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अंशः
व्याकरणांशः[सम्पाद्यताम्]
पुल्लिङगम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
प्रकृत्यां ९२ मूलांसाः सन्ति
अन्यभाषासु
- कन्नड-ಧಾತು , ಮೂಲವಸ್ತು , ಮೂಲಧಾತು , ಪಮ್ಚಭೂತಗಳಲ್ಲೊಮ್ದು
- तमिळ-தனிமம் , தனிப் பொருள் , மூலப் பொருள் . ஆதாரப் பொருள்
- तेलुगु-మూలకం ., భూతము , మూలము , మూలవస్తువు , మూలసూత్రము
- आङ्ग्ल्म्-component, constituent, factor, ingredient, base
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8