enthusiastic
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- १. उत्साही
- २. उतसाहिनी (स्त्रीलिङ्गप्रयोगे)
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
१. यत्र तेन्डुल्कर् गच्छति, तत्र उत्साही जनसमूहः सङ्ग्रहति । २. यदा शिक्षिका विरामकालप्रवासविषये सूचितवति तदा उत्साहिन्यः छात्राः करताडनं कृतवत्यः । अन्यभाषासु
- हिन्दी-लवलीन, उत्साहपूर्ण, उत्साही, उत्सुक
- कन्नड-ಉತ್ಸಾಹಿತ
- तमिळ-ஆர்வமுள்ள , ஆவல் கொண்ட
- तेलुगु-దురభిమానియైన , దురభినివేశముగల , వీరావేశముగల, ఉత్సాహపూరిత, ఉత్సుక
- मलयालम्-സോത്സാഹമായ, സോല്സാഹമായ, ആവേശപൂര്വ്വമായ, ആഹ്ലാദഭരിതമായ
- आङ्ग्ल्म्-keenly interested, involved,
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8