enthusiastic

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १. उत्साही
  • २. उतसाहिनी (स्त्रीलिङ्गप्रयोगे)

व्याकरणांशः[सम्पाद्यताम्]

विशेषणम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१. यत्र तेन्डुल्कर् गच्छति, तत्र उत्साही जनसमूहः सङ्ग्रहति । २. यदा शिक्षिका विरामकालप्रवासविषये सूचितवति तदा उत्साहिन्यः छात्राः करताडनं कृतवत्यः । अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=enthusiastic&oldid=482930" इत्यस्माद् प्रतिप्राप्तम्