event

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • घटना

व्याकरणांशः[सम्पाद्यताम्]

स्त्रीलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

नरॆन्द्रमॊडि निरवाचनप्रचारार्थं बॆङ्गलूरु आगमिष्यति। तद् घटना बृहत्जनसमूह्ः आकरिष्यति इति जनैः प्रतीक्ष्यन्तॆ । अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : घटना । वृत्तम् । घटनाप्रयुक्तसंविधायां अनुष्ठिता क्रिया - यथा मूषकस्य चालनम्, मूषकपिञ्जस्य नोदनम्, कस्यचित्कीलस्य नोदनम् वा । In an event-driven environment, an action, such as moving the mouse or clicking a mouse button

"https://sa.wiktionary.org/w/index.php?title=event&oldid=482965" इत्यस्माद् प्रतिप्राप्तम्