external
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- बाह्यः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
मार्गे द्विचक्रिकायाः अपगतः अभवत् । आरॊहकः बाह्यक्षतेन मुक्तः ।
अन्यभाषासु
- हिन्दी-बाह्य स्वरूप, बाहर, वैदेशिक, बाहरी
- कन्नड-ಬಾಹ್ಯ, ಹೊರ , ಹೊರಗಿನ, ವಿದೇಶದ,
- तमिळ-வெளிப்புறம், புறத்தேயுள்ள, புறம்பான , வெளிப்புற
- तेलुगु-బాహ్య, బయిటి వెలపటి , పయి , బాహ్యమైన
- मलयालम्-ബാഹ്യാവസ്ഥ, ബാഹ്യച്ചടങ്ങ്, പുറമേയുള്ള, പുറത്തുള്ള, ബാഹ്യമായ
- आङ्ग्ल्म्-outside
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8