fatal
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- प्राणहरः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
१। औषधं रोघान् उपशमनं करोति । किन्तु मात्राधिकं स्यात् प्राणहारः अपि भवेत् । २। मलेषियादेशविमानस्य आधुनिकः प्राणहरः च अपघाते सर्वे यात्रिकाः एवं वैमानिकाः मृताः । अन्यभाषासु
- कन्नड-ಪ್ರಾಣಾಂತಿಕ, ಮಾರಕ, ವಿನಾಶಕರ, ಅಪಾಯಕರ, ಮಾರಕ
- तेलुगु-మారకమైన, చంపే , చచ్చే, ప్రాణాంతకమైన, నాశకమైన
- मलयालम्-നിര്ണ്ണായകമായ, വിനാശകരമായ, മാരകമായ, പ്രാണഹരമായ
- आङ्ग्ल्म्-fateful, calamitous
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8