fiction

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। उपन्यासः
  • २। कथासाहित्यम्
  • ३। कल्पना

व्याकरणांशः[सम्पाद्यताम्]

१। पुल्लिङ्गम् २। नपुंसकलिङ्गम् ३। स्त्रीलिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। हिन्दि भाषाया लिखितवान् मुन्षि प्रेमचन्द्महोदयस्य उपन्यासाः प्रसिद्धाः सन्ति । २। आर् के नारायणस्य कथासाहित्याणाम् आङ्ग्लभाषायाः रचनं सर्वैः महत्वपूर्णं मन्यते । ३। हेच् जी वेल्स नाम लेखकसय् कल्पनाः कथाः विज्ञानास्य अधारेण एव सन्ति ।

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=fiction&oldid=483057" इत्यस्माद् प्रतिप्राप्तम्