final
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- अन्तिमम्
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
दश वर्षस्य संवादस्य अनन्तरं अन्तिमे केन्दिरियसर्वकारैः तेलेङ्गानानाम नूतन राज्यं कल्प्यते ।
अन्यभाषासु
- हिन्दी-अन्त्य, अंतिम परीक्षा, आख़िरी, फाइनल,
- मलयालम्-ഒടുവിലത്തെ, അവസാനത്തെ, അന്തിമം, അവസാനക്കളി
- आङ्ग्ल्म्-last,concluding,terminal
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8