flag

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • ध्वजः

व्याकरणांशः[सम्पाद्यताम्]

पुल्लिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

भारतदेशस्य ध्वजस्य सम्मानरक्षणार्थं कथि देशभक्ताः तेषां प्राणानि त्यागः कृतवन्तः !

अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : ध्वज: । पिशुनम् । व्यञ्जकम् । विधे:, सञ्चिकाया: अथवा दत्तांशस्य अवस्थां सूचयितुम् उपयुक्त: विकारी । A variable that serves as an indicator about the status of a program, a file, or some data

"https://sa.wiktionary.org/w/index.php?title=flag&oldid=483084" इत्यस्माद् प्रतिप्राप्तम्