inference

विकिशब्दकोशः तः

आम्गलम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुमानम्-प्रमाणेषु द्वितीयम् न्यायशास्त्रे प्रसिद्धम्

(anumāna) - मलयाळम्= അനുമാനം

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अनुमिति: स्त्री । अनया तार्किकप्रक्रियया, ज्ञातार्थानाम् आधारेण तथा अनुमितिनियमानां प्रयोगेण नवार्थानां निगमगनं क्रियते । The logical process by which new facts are derived from known facts by the application of inference rules.

"https://sa.wiktionary.org/w/index.php?title=inference&oldid=483173" इत्यस्माद् प्रतिप्राप्तम्