interrupt
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : उपरोधक:, प्रतिबन्धक: एषा असमाकलितघटना वर्तमानसंसाधनं विलम्बितं कृत्वा, उपरोधपरामर्शकाख्यस्य उपविधे: प्रयोगेन विधे: नियन्त्रणप्रवाहं किञ्चित्कालम् अन्यत्र नयति । An asynchronous event that suspends normal processing and temporarily diverts the flow of control through an " interrupt handler " routine.