धनम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • धनं, वित्तं, द्रव्यं, द्रविणं, अर्थजातं, काञ्चनं, भोगार्हं, कार्षापणं, भॊग्यं, सुवर्णम्।

लिङ्ग[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

  • धनं नाम वित्तं, सुवर्णम्।
  • अर्थम्
  • धनम्

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनम्, क्ली, (धनति रौतीति । धन रवे + पचाद्यच् ।) स्नेहपात्रम् । इति शब्दरत्नावली ॥ गोधनम् । इति मेदिमेदीनी । ने, १२ ॥ (यथा, हरिवंशे । ७३ । ३३ । “अनुजग्मुश्च गोपालाः कालयन्तो धनानि च ॥”) जीवनोपायः । (दधन्ति धान्यादिकमुत्पादय- तीति । धन + अच् । यद्वा, दधाति सुखमिति । धा + “कॄपॄवृजिमन्दिनिधाञः क्युः ।” उणां २ । ८१ । इत्यत्र “बाहुलकात् केवलादपि क्युः ।” इत्युज्ज्वल- दत्तोक्तेः क्युः ।) द्रविणम् । (यथा, उद्भटे । “धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति । धनेभ्यः परो नास्ति बन्धुर्हि लोके धनान्यर्जयध्वं धनान्यर्ज्जयध्वम् ॥”) अनुग्रहार्थं भगवता धनहरणम् । यथा, -- “राजन् यमनुगृह्णामि हरिस्ये तद्धनं शनैः । ततोऽधनं त्यजन्त्यस्य स्वजना दुःखदुःखितम् ॥” इति श्रीभागवतम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनम् [dhanam], [धन्-अच्]

Property, wealth, riches, treasure, money (gold, chattels &c.); धनं तावदसुलभम् H. 1; (fig. also) as in तपोधन, विद्याधन, &c.

(a) Any valued possession, an object of affection or endearment, dearest treasure; कष्टं जनः कुलधनैरनुरञ्जनीयः U.1.14; गुरोरपीदं धनमाहिताग्नेः R.2.44; मानधन, अभिमान˚ &c. (b) A valuable article; Ms.8.21,22.

Capital (opp. वृद्धि or interest).

A booty, prey, spoil.

The reward given to a victor in a combat, the prize won in a game.

A contest for prizes, a match.

The lunar mansion called धनिष्ठा

Surplus, residue.

(In math.) The affirmative quantity or plus (opp. ऋण).

A sound. -Comp. -अधिकारः right to property, right of inheriting property. -अधिकारिन् m.

अधिकृतः a treasurer.

an heir. -अधिगोप्तृ m.,

अधिपः, अधिपतिः, अध्यक्षः an epithet of Kubera; अनुचेरण धनाधिपते रथो नगविलोकनविस्मितमानसः (स जगदे) Ki.5.16. धना- धिपेन विद्धस्य अनुह्रादस्य संयुगे Hariv.; यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत् Mb.179.18.

अपहारः fine.

plunder. -अर्चित a.

honoured with gifts of wealth, kept contented by valuable presents; मानधना धनार्चिताः Ki.1.19.

wealthy, opulent. -अर्थिन् a. desiring or seeking for wealth, covetous, miserly. -आढ्य a. opulent, rich. -आदानम् acceptance of money; Ms.11.69.-आधारः a treasury. -आशा f. Desire for wealth; धनाशा जीविताशा च जीर्यतो$पि न जीर्यति Subhāṣ.

ईशः, ईश्वरः a treasurer.

an epithet of Kubera. -उष्मन् m.

warmth of wealth; cf. अर्थोष्मन्;

burning desire for wealth; Ms.9.231. -एषिन् m. a creditor who claims his money. -काम, -काम्य a. covetous, greedy. -केलिः an epithet of Kubera. -क्षयः loss of wealth; धनक्षये वर्धति जाठराग्निः Pt.2.178. -गर्व, -गर्वित a. purse-proud.-छूः the numidian crane. -जातम् all kinds of valuable possessions, aggregate property; सर्वेषां धनजातानामाददी- ताग्ऱ्यमग्रजः Ms.9.114. -द a. liberal.

(दः) a liberal or munificent man.

an epithet of Kubera; जिगमिषुर्ध नदाध्युषितां दिशम् R.9.25;17.8.

N. of fire.

= धनञ्जय (4) q. v. ˚अनुजः an epithet of Rāvaṇa; R.12.52.88.-दण्डः punishment in the shape of a fine. -दायिन् m. fire. -धानी treasury.

धान्यम् money and grain.

a spell for restraining certain magical weapons.

पतिः an epithet of Kubera; तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम् Me.77,7.

= धनञ्जय (4) q. v.

पालः a treasurer.

an epithet of Kubera. -पिशाचिका, -पिशाची 'the demon of wealth', an avaricious desire of wealth, greed, avarice. -प्रयोगः usury. -मद a. purseproud. (-दः) pride of wealth. -मूलम् principal, capital.-लोभः avarice, cupidity.

व्ययः expenditure.

extravagance. -सूः f.

mother of daughters; L. D. B.

m. the forktailed shrike.

स्थानम् a treasury.

the second mansion from लग्न in a horoscope.

हरः an heir.

a thief.

a kind of perfume. -हार्य a. to be won over by wealth; वहसि हि धनहार्यं पण्यभूतं शरीरम् Mk.1.31;5.9. -हीन a. deprived of wealth, poor.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--wealth, acquired by industry and labour stays long; a windfall should be spent righteously. Br. IV. 7. २१; M. ३१. २२.

"https://sa.wiktionary.org/w/index.php?title=धनम्&oldid=508094" इत्यस्माद् प्रतिप्राप्तम्