प्रीतिः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीतिः, स्त्री, (प्रीञ् तर्पणे + भावे क्तिन् ।) तृप्तिः । (यथा, रामायणे । १ । ६८ । १२ । “प्रतिज्ञां मम राजेन्द्र ! निर्वर्त्तयितुमर्हसि । पुत्त्रयोरुभयोरेव प्रीतिं त्वसुपलप्स्यसे ॥”) तत्पर्य्यायः । मुत् २ प्रमदः ३ हर्षः ४ प्रमोदः ५ आमोदः ६ सम्मदः ७ आनन्दथुः ८ आनन्दः ९ शर्म्म १० सातम् ११ सुखम् १२ । इत्यमरः । १ । ४ । २४ ॥ केचिचु । मुदादिसप्तकं प्रीतौ । आनन्दथ्वादिपञ्चकं सुखे इत्याहुः इति भरतः ॥ इष्टदर्शनजन्यं सुखम् । इति मोक्षधर्म्मे नील- कण्ठः ॥ कामपत्नी । इति मेदिनी । ते, ३४ ॥ सा पुरा अनङ्गवती वेश्या आसीत् विभूतिद्बादशी- व्रतं कृत्वा रत्याः सपत्नी जाता । यथा, -- “वेश्यानङ्गवती नाम विभूतिद्वादशीव्रतम् । समाप्य माघमासस्य द्वादश्यां लवणाचलम् ॥ निवेदयन्ती गुरवे शय्याञ्चोपस्करान्विताम् । अलंकृत्य हृषीकेशं सौवर्णामरपादपम् ॥ सा चानङ्गवती वेश्या कामदेवस्य साम्प्रतम् । पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रुता ॥” इति मात्स्ये ८२ अध्यायः ॥ विष्कम्भादिसप्तविंशतियोगान्तर्गत द्बितीययोगः । तत्र जातफलम् । “प्रसूतिकाले यदि प्रीतियोगो नरो ह्यरोगः सुखवान् विनोदी । रक्तानुरक्तो विदुषां प्रपन्नः संप्रार्थितो यच्छति वित्तमेव ॥” इति कोष्ठीप्रदीपः ॥ प्रेम । इति मेदिनी । ते, ३४ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रीतिः [prītiḥ], [प्री भावे क्तिच्] f. Pleasure, happiness, satisfaction, delight, gladness, joy, gratification; निहत्य धार्त- राष्ट्रान् नः का प्रीतिः स्याज्जनार्दन Bg.1.36; Bhāg.1.23.32. भुवनालोकनप्रीतिः Ku.2.45;6.21; R.2.51; Me.64.

Favour, kindness.

Love, affection, regard; प्रीतिप्रमुख- वचनं स्वागतं व्याजहार Me.4,16; R.1.57;12.54.

Liking or fondness for, delight in, addiction to; द्यूत˚, मृगया˚.

Friendliness, amity.

Conciliation.

A symbolical expression for the letter ध.

N. of a wife of Cupid and rival of Rati; (स चानङ्गवती वेश्या कामदेवस्य सांप्रतम् । पत्नी, सपत्नी संजाता रत्याः प्रीतिरिति श्रुता ॥ Matsya P.).

Longing (अभिलाषा); प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते । Rām.2.1.36-37.

N. of a श्रुति.

The 2nd of the 27 astrological Yogas. -Comp. -कर a. producing love, kind, agreeable.-कर्मन् n. an act of friendship or love, a kind action.-च्छेदः destruction of joy; Mk. -जुषा N. of the wife of अनिरुद्ध. -तृष् m. N. of cupid. -द a. inspiring love; giving pleasure, pleasing. (-दः) a jester or buffoon in a play. -दत्त a. given through affection. (-दत्तम्) property given to a female by her relatives, particularly by her father-in law or mother-in-law at the time of marriage; प्रीत्या दत्तं तु यत् किंचित् श्वश्र्वा वा श्वशुरेण वा । पाद- वन्दनिकं चैव प्रीतिदत्तं तदुच्यते ॥ Kātyāyana. -दानम्, -दायः a gift of love, a friendly present; तदवसरो$यं प्रीतिदायस्य Māl.4; R.15.68. -धनम् money given through love or friendship. -पात्रम् an object of love, any beloved person or object. -पुरोग a. affectionate, loving. -पूर्वम्, पूर्वकम्ind. kindly, affectionately. -प्रमुख a. friendly, affectionate, full of love, kind; Me.4. -भाज् a.

enjoying friendship, loved.

Contented; स्तनभरनमिताङ्गीरङ्गनाः प्रीति- भाजः Ki.6.47. -मनस् a.

delighted in mind, pleased, happy.

kind, affectionate. -मय a. arising from love or joy. -युज् a. dear, affectionate, beloved; सखीनिव प्रीति- युजो$नुजीविनः Ki.1.1.

रसायनम् a collyrium made of love; मित्रं प्रीतिरसायनं नयनयोः H.183.

Any nectar-like beverage causing joy. -वचस् n., -वचनम् a friendly or kind speech. -वर्धन a. increasing love or joy. (-नः) an epithet of Viṣṇu; प्रियकृत् प्रीतिवर्धनः Viṣṇusahasranāma.-वादः a friendly discussion. -विवाहः a love-marriage, love-match (based purely on love). -श्राद्धम् a sort of Śrāddha or obsequial ceremony performed in honour of the manes of both parents. -संयोगः relation of friendship. -संगतिः friendly alliance. -स्निग्ध a. moist or wet through love (as the eyes).

"https://sa.wiktionary.org/w/index.php?title=प्रीतिः&oldid=503029" इत्यस्माद् प्रतिप्राप्तम्