मोदः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

आनन्दः,उल्लासः,आह्लादः तोषः

क्रिया[सम्पाद्यताम्]

मोदयति,तोषयति,

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदः, पुं, (मुद + भावे घञ् ।) हर्षः । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ९ । १३३ । ११ । “यत्रानन्दाश्च मोदश्च मुदः प्रमुद आसते ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदः [mōdḥ], [मुद्-घञ्]

Delight, pleasure, joy, gladness; यत्रानन्दाश्च मोदाश्च U.2.12; R.5.15; अनुपदनिगदितमधुरिपु- मोदम् Gīt.

Perfume, fragrance; अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः Bhāg.2.6.2. -दा A species of plant (अज- मोदा); also मोदाढ्या. -Comp. -आख्यः the mango tree.

"https://sa.wiktionary.org/w/index.php?title=मोदः&oldid=506910" इत्यस्माद् प्रतिप्राप्तम्