तोषः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

आनन्दः,उल्लासः,आह्लादः मोदः

क्रिया[सम्पाद्यताम्]

तोषयति, मोदयति

अनुवादाः[सम्पाद्यताम्]

आम्गलम्-wants, मलयाळम्-സന്തോഷിക്കുക ആനന്ദിക്കുക,ആഹ്ലാദിക്കുക ആമോദിക്കുക

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोषः, पुं, (तुष सन्तोषे + भावे घञ् ।) तुष्टिः । इति धरणिः ॥ (यथा, -- “देवश्च परमं तोषं जगाम च सहोमया ॥” इति हरिवंशे । १७३ । १३ ॥ स्वायम्भुवमन्वन्तरगततुषितानांदेवानामन्यतमः । यथा, भागवते । ४ । १ । ७ । “तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः । इध्मः कविर्विभुः स्वाह्नः सुदेवो रोचनो द्बिषट् । तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तोषः [tōṣḥ], [तुष्-भावे घञ्] Satisfaction, contentment, pleasure, delight. -a. Pleasing, gratifying; तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया Bhāg.4.29.5.

"https://sa.wiktionary.org/w/index.php?title=तोषः&oldid=461759" इत्यस्माद् प्रतिप्राप्तम्