उल्लासः

विकिशब्दकोशः तः
आनन्दः

संस्कृतम्[सम्पाद्यताम्]

  • उल्लासः, प्रमोदः, आनन्दः, संतोषः, हर्षः, उन्मादः, रणः, भोगः, संहर्षः, आह्लादः, आनन्दथुः, उत्साहः, उदानः, उद्भवः, कल्लोलः, तोषः, नन्दः, नन्दकः, नन्दथुः, नन्दयित्नुः, प्रकामः, फलोदयः, प्रमदः, रभसः, रमः, रामः, रमथः, सम्मदः, संस्तवानः, हरिषः, ह्लादः, आमोदः, उत्सवः।


नामः[सम्पाद्यताम्]

  • उल्लासः नाम आनन्दः, सुखः।

आनन्दः,उल्लासः,आह्लादः तोषः

क्रिया[सम्पाद्यताम्]

उल्लासयतिमोदयति,तोषयति,

अनुवादाः[सम्पाद्यताम्]

उदाहरणम्[सम्पाद्यताम्]

  • विद्या ददाति विनयं विनयाद्याति पात्रताम्।
  पात्रात्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लासः, पुं, (उत् + लस् + घञ् ।) ग्रन्थपरिच्छेदः । इति भूरिप्रयोगः ॥ यथा काव्यप्रकाशे प्रथम- उल्लास इति प्रयोगः । वृद्धिः । इति श्रीभाग- वतम् ॥ आह्लादः । प्रकाशः ॥ (“निपतन्ति कन्दलदलोल्लासाः पयोविन्दवः” । इति अमरुशतके । ४८ ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उल्लासः [ullāsḥ], 1 Joy, delight; सोल्लासम् U.6; सकौतुकोल्लासम् U. 2; उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानाम् S. D.

Light, splendour.

(In Rhet.) A figure of speech in which a reference is made to the merits or demerits of one thing by comparing or contrasting the merits or demerits of another; अन्यदीयगुणदोषप्रयुक्तमन्यस्य गुणदोषयोराधान- मुल्लासः R. G. for example see R. G. ad. loc.; cf. Chandr.5.131.133.

A division of a book, such as chapter, section &c.; as the ten Ullāsas of the Kāvyaprakāśa.

Beginning, commencement.

Growth, increase; न तेषां युगपद्राजन् ह्लास उल्लास एव वा Bhāg.7.1.7.-a. Pleasing, delightful; मुक्ताफलैश्चिदुल्लासैः Bhāg.9.11.33.

"https://sa.wiktionary.org/w/index.php?title=उल्लासः&oldid=506626" इत्यस्माद् प्रतिप्राप्तम्