finish

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • १। समापयति
  • २। परिष्कारः

व्याकरणांशः[सम्पाद्यताम्]

१। क्रियापदम् २। पुल्लिङ्गम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

१। निर्वाचनआयोगः लोकसभायाः २०१४ निर्वाचनानि सम्यक् कृत्वा समापयितवान् अस्ति । २। पीठोपकरणस्य निर्माणे समीचीनः परिष्कारः अतीव महत्वपूर्णः भवति । अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

"https://sa.wiktionary.org/w/index.php?title=finish&oldid=483069" इत्यस्माद् प्रतिप्राप्तम्