वृश्चिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिकः, पुं, (व्रश्चू छेदने + “वृश्चिकृष्योः किकन् ।” उणा० २ । ४० । इति किकन् ।) शूककीटः । इत्यमरः ॥ शुयापोका इति भाषा ॥ तत्पर्य्यायः । शूककीटकः २ । इति शब्दरत्नावली ॥ कीट- विशेषः । विछा इति भाषा । तत्पर्य्यायः । अलिः २ द्रोणः ३ वृश्चनः ४ । इति राज- निर्घण्टः ॥ द्रुणः ५ । इति शब्दरत्नावली ॥ पृदाकुः ६ अरुणः ७ अली ८ । इति जटा- धरः ॥ * ॥ वृश्चिकविषस्य लक्षणमाह । “दहत्यग्निरिवादौ च भिनत्तीवोर्द्ध्वमाशु च । वृश्चिकस्य विषं याति पश्चाद्दंशोऽवतिष्ठते ॥” असाध्यवृश्चिकदष्टस्य लक्षणमाह । “दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः । मांसैः पतद्भिरत्यर्थं वेदनार्त्तो जहात्यसून् ॥” असाध्यैर्व्वृश्चिकैस्तेषामेवानुवृत्तैः । हृदादिषू- पहतः हृदादिकार्य्यरहितो भवति । अत्यर्थं वेदनार्त्त इत्यन्वयः ॥ * ॥ अस्य चिकित्सा । “जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः । सुखोष्णो मधुना लेपाद्वृश्चिकस्य विषं हरेत् ॥ गन्धमाघ्राय मृदितसूर्य्यावर्त्तदलस्य तु । वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्व्विषः ॥” इति भावप्रकाशः ॥ * ॥ अथ वृश्चिकविषहरमन्त्रः । ओ~ सर स्फुः ह ओ~ हिलि मिलि चिलि चिलि स्फुः ब्रह्मणे स्फुः सर्व्वेभ्यो देवेभ्यः स्फुः । इति तन्त्रसारः ॥ * ॥ (यथा, ऋग्वेदे । १ । १९१ । १६ । “वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥” “वृश्चिकस्यैतद्विषं अरसमसारं बाधकं न भवति ।” इति तद्भाष्ये सायणः ॥ विषस्य विशेषविवरणन्तु अत्रैव १ -- १६ मन्त्रेषु द्रष्टव्यम् ॥ * ॥) मेषादि- द्वादशराश्यन्तर्गताष्टमराशिः । अस्याधिष्ठात्री देवता वृश्चिकः । विशाखाशेषपादानुराधा- ज्येष्ठासमुदायेनैतद्राशिर्भवति । स च शीर्षो- दयः । श्वेतवर्णः । जलराशिः । उत्तरदिक्पतिः । कफप्रकृतिः । जलचरः । बहुपुत्त्रः । बहुस्त्री- सङ्गः । चित्रतनुः । विप्रवर्णश्च । अस्य विशेष- संज्ञाः । सौम्यः । अङ्गना । युग्मम् । समः । स्थिरः । पुष्करः । सरीसृपजातिः । ग्राम्यः । तद्राशिजात एतादृशो भवति । मौनी । मन्द- गतिः । कृपालुः । कुबुद्धिः । नीचसङ्गश्च । इति बृहज्जातकादयः ॥ * ॥ तल्लग्नजातफलम् । “वृश्चिकोदयसंजातः शौर्य्यवानतिदुष्टधीः । भवेद्विज्ञानसम्पन्नो विग्रही सुभगः सुधीः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ ओषधीभेदः । इति भेदिनी ॥ हालिकः । हालः । इति संक्षिप्तसारोणादिवृत्तिः ॥ मदन- वृक्षः । कर्कटः । गोमयकीटः । इति भरतः ॥ अग्रहायणमासः । इति सारसुन्दरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिक पुं।

ऊर्णादिभक्षककृमिविशेषः

समानार्थक:वृश्चिक,शूककीट

2।5।14।1।1

वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके। पारावतः कलरवः कपोतोऽथ शशादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वृश्चिक पुं।

वृश्चिकः

समानार्थक:अलि,द्रुण,वृश्चिक

2।5।14।1।5

वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके। पारावतः कलरवः कपोतोऽथ शशादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिक¦ पु॰ व्रश्च--किकन्। (विछा)

१ कीटभेदे राजनि॰। कीट-शब्दे दृश्यम्।

२ शुककीटे (शुयापोका) अमरः। मेषादितः

३ अष्टमे राशौ ज्या॰

४ ओषधिभेदे मेदि॰।

५ मदनवृक्षे

६ कर्कटे

७ गोमयकीटे च भरतः।

८ नालिकेसंक्षिप्तसारः। घृश्चिकराशिश्च

२१

६०

० कलात्मकस्य राशिचक्रस्य

१२

६० कलोपरि

१८

०० कलात्मकः विशाखाशेषपादानुराधाज्ये-ष्ठानक्षत्रात्मकः स च शीर्षोदयः श्वेतवणः जलराशिःउत्तरदिक्पतिः कफप्रकृतिः जलमयः बहुपुत्रः बहु-स्त्रीसङ्गः चिक्वणवर्णः विप्रवर्णः सौम्यः अङ्गनारूपःसमराशिः स्थिरः पुष्करसंज्ञः सरीसृपजातिः ग्राम्यः” वृहज्जातके दृश्यम्। [Page4955-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिक¦ m. (-कः)
1. A scorpion.
2. The sign Scorpio of the zodiac.
3. A hairy caterpillar.
4. A crab.
5. A sort of beetle found in cow- dung.
6. A centipede.
7. A thorny shrub, (Vangueria spinosa.)
8. The month when the sun is in Scorpio. f. (-का) A potherb. (Basella.) E. व्रश्च् to cut, Una4di aff. किकन्, and the semi-vowel changed to the vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिकः [vṛścikḥ], [व्रश्च्-किकन्]

A scorpion.

The sign Scorpio of the zodiac.

A crab.

A centipede.

A kind of beetle.

A hairy caterpillar.

The month when the sun is in Scorpio. -का, -की An ornament for the toes.

Comp. ईशः ruler of the (zodiacal sign) Scorpio.

the planet Mercury.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिक m. a scorpion , etc. etc.

वृश्चिक m. the zodiacal sign Scorpio VarBr2S. Pur.

वृश्चिक m. the month when the sun is in Scorpio W.

वृश्चिक m. a kind of caterpillar covered with bristles L.

वृश्चिक m. a sort of beetle found in cow-dung W.

वृश्चिक m. a centipede ib.

वृश्चिक m. N. of various plants (Boerhavia Procumbens = मदनetc. ) L.

वृश्चिक etc. See. p. 1011 , col. 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vṛścika in the Rigveda[१] and the Atharvaveda[२] denote ‘scorpion.’ Its poison was feared[३] like that of serpents. It is described as lying torpid in the earth during winter.[४]

  1. i. 191, 16.
  2. x. 4, 9, 15;
    xii. 1, 46;
    Śāṅkhāyana Āraṇyaka, xii. 27.
  3. Rv., loc. cit.;
    Av. x. 4, 9. 15.
  4. Av. xii. 1, 46.

    Cf. Zimmer, Altindisches Leben, 98.
"https://sa.wiktionary.org/w/index.php?title=वृश्चिक&oldid=504593" इत्यस्माद् प्रतिप्राप्तम्