सामग्री पर जाएँ

वृश्चिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिकः, पुं, (व्रश्चू छेदने + “वृश्चिकृष्योः किकन् ।” उणा० २ । ४० । इति किकन् ।) शूककीटः । इत्यमरः ॥ शुयापोका इति भाषा ॥ तत्पर्य्यायः । शूककीटकः २ । इति शब्दरत्नावली ॥ कीट- विशेषः । विछा इति भाषा । तत्पर्य्यायः । अलिः २ द्रोणः ३ वृश्चनः ४ । इति राज- निर्घण्टः ॥ द्रुणः ५ । इति शब्दरत्नावली ॥ पृदाकुः ६ अरुणः ७ अली ८ । इति जटा- धरः ॥ * ॥ वृश्चिकविषस्य लक्षणमाह । “दहत्यग्निरिवादौ च भिनत्तीवोर्द्ध्वमाशु च । वृश्चिकस्य विषं याति पश्चाद्दंशोऽवतिष्ठते ॥” असाध्यवृश्चिकदष्टस्य लक्षणमाह । “दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः । मांसैः पतद्भिरत्यर्थं वेदनार्त्तो जहात्यसून् ॥” असाध्यैर्व्वृश्चिकैस्तेषामेवानुवृत्तैः । हृदादिषू- पहतः हृदादिकार्य्यरहितो भवति । अत्यर्थं वेदनार्त्त इत्यन्वयः ॥ * ॥ अस्य चिकित्सा । “जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः । सुखोष्णो मधुना लेपाद्वृश्चिकस्य विषं हरेत् ॥ गन्धमाघ्राय मृदितसूर्य्यावर्त्तदलस्य तु । वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्व्विषः ॥” इति भावप्रकाशः ॥ * ॥ अथ वृश्चिकविषहरमन्त्रः । ओ~ सर स्फुः ह ओ~ हिलि मिलि चिलि चिलि स्फुः ब्रह्मणे स्फुः सर्व्वेभ्यो देवेभ्यः स्फुः । इति तन्त्रसारः ॥ * ॥ (यथा, ऋग्वेदे । १ । १९१ । १६ । “वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥” “वृश्चिकस्यैतद्विषं अरसमसारं बाधकं न भवति ।” इति तद्भाष्ये सायणः ॥ विषस्य विशेषविवरणन्तु अत्रैव १ -- १६ मन्त्रेषु द्रष्टव्यम् ॥ * ॥) मेषादि- द्वादशराश्यन्तर्गताष्टमराशिः । अस्याधिष्ठात्री देवता वृश्चिकः । विशाखाशेषपादानुराधा- ज्येष्ठासमुदायेनैतद्राशिर्भवति । स च शीर्षो- दयः । श्वेतवर्णः । जलराशिः । उत्तरदिक्पतिः । कफप्रकृतिः । जलचरः । बहुपुत्त्रः । बहुस्त्री- सङ्गः । चित्रतनुः । विप्रवर्णश्च । अस्य विशेष- संज्ञाः । सौम्यः । अङ्गना । युग्मम् । समः । स्थिरः । पुष्करः । सरीसृपजातिः । ग्राम्यः । तद्राशिजात एतादृशो भवति । मौनी । मन्द- गतिः । कृपालुः । कुबुद्धिः । नीचसङ्गश्च । इति बृहज्जातकादयः ॥ * ॥ तल्लग्नजातफलम् । “वृश्चिकोदयसंजातः शौर्य्यवानतिदुष्टधीः । भवेद्विज्ञानसम्पन्नो विग्रही सुभगः सुधीः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ ओषधीभेदः । इति भेदिनी ॥ हालिकः । हालः । इति संक्षिप्तसारोणादिवृत्तिः ॥ मदन- वृक्षः । कर्कटः । गोमयकीटः । इति भरतः ॥ अग्रहायणमासः । इति सारसुन्दरी ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिक पुं।

ऊर्णादिभक्षककृमिविशेषः

समानार्थक:वृश्चिक,शूककीट

2।5।14।1।1

वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके। पारावतः कलरवः कपोतोऽथ शशादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वृश्चिक पुं।

वृश्चिकः

समानार्थक:अलि,द्रुण,वृश्चिक

2।5।14।1।5

वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके। पारावतः कलरवः कपोतोऽथ शशादनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिक¦ पु॰ व्रश्च--किकन्। (विछा)

१ कीटभेदे राजनि॰। कीट-शब्दे दृश्यम्।

२ शुककीटे (शुयापोका) अमरः। मेषादितः

३ अष्टमे राशौ ज्या॰

४ ओषधिभेदे मेदि॰।

५ मदनवृक्षे

६ कर्कटे

७ गोमयकीटे च भरतः।

८ नालिकेसंक्षिप्तसारः। घृश्चिकराशिश्च

२१

६०

० कलात्मकस्य राशिचक्रस्य

१२

६० कलोपरि

१८

०० कलात्मकः विशाखाशेषपादानुराधाज्ये-ष्ठानक्षत्रात्मकः स च शीर्षोदयः श्वेतवणः जलराशिःउत्तरदिक्पतिः कफप्रकृतिः जलमयः बहुपुत्रः बहु-स्त्रीसङ्गः चिक्वणवर्णः विप्रवर्णः सौम्यः अङ्गनारूपःसमराशिः स्थिरः पुष्करसंज्ञः सरीसृपजातिः ग्राम्यः” वृहज्जातके दृश्यम्। [Page4955-a+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिक¦ m. (-कः)
1. A scorpion.
2. The sign Scorpio of the zodiac.
3. A hairy caterpillar.
4. A crab.
5. A sort of beetle found in cow- dung.
6. A centipede.
7. A thorny shrub, (Vangueria spinosa.)
8. The month when the sun is in Scorpio. f. (-का) A potherb. (Basella.) E. व्रश्च् to cut, Una4di aff. किकन्, and the semi-vowel changed to the vowel.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिकः [vṛścikḥ], [व्रश्च्-किकन्]

A scorpion.

The sign Scorpio of the zodiac.

A crab.

A centipede.

A kind of beetle.

A hairy caterpillar.

The month when the sun is in Scorpio. -का, -की An ornament for the toes.

Comp. ईशः ruler of the (zodiacal sign) Scorpio.

the planet Mercury.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वृश्चिक m. a scorpion , etc. etc.

वृश्चिक m. the zodiacal sign Scorpio VarBr2S. Pur.

वृश्चिक m. the month when the sun is in Scorpio W.

वृश्चिक m. a kind of caterpillar covered with bristles L.

वृश्चिक m. a sort of beetle found in cow-dung W.

वृश्चिक m. a centipede ib.

वृश्चिक m. N. of various plants (Boerhavia Procumbens = मदनetc. ) L.

वृश्चिक etc. See. p. 1011 , col. 3.

Vedic Index of Names and Subjects

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vṛścika in the Rigveda[१] and the Atharvaveda[२] denote ‘scorpion.’ Its poison was feared[३] like that of serpents. It is described as lying torpid in the earth during winter.[४]

  1. i. 191, 16.
  2. x. 4, 9, 15;
    xii. 1, 46;
    Śāṅkhāyana Āraṇyaka, xii. 27.
  3. Rv., loc. cit.;
    Av. x. 4, 9. 15.
  4. Av. xii. 1, 46.

    Cf. Zimmer, Altindisches Leben, 98.
"https://sa.wiktionary.org/w/index.php?title=वृश्चिक&oldid=504593" इत्यस्माद् प्रतिप्राप्तम्