अक्षत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षतम्, क्ली, (क्षणु हिंसायां । नपुंसके भावेक्तः । अनुदात्तोपदेशेत्यादिना णलोपः ।) लाजाः । नपुं- सकं । इति मेदिनी ।

अक्षतः, त्रि, (न + क्षण् + क्त) अहिंसितः । इति मेदिनी । अखण्डितः । इति शब्दरत्नावली । (यथाह मनुः, -- “दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु स्थानेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत्” ॥)

अक्षतः, पुं, यवः । इति मेदिनी । (यथा आश्वलायन- मृह्यसूत्रे, -- “अक्षतसक्तूनां नवं कलसं पूरयित्वा” ।) शस्यमात्रं । इति अमरटीकायां भानुदीक्षितः ॥ अक्षताः पुं भू म्नीति स्वामी ॥ (न क्षताः येषां ते इति अक्षताः । मुकुटस्तु अमरव्याख्यानावसरे आजाः पुं भूम्नितेऽक्षतमिति पठित्वा कर्म्मणि क्तः । क्षतं खण्डितं । न क्षतमक्षतमिति विगृह्य नित्य- पुंलिङ्गाः नित्यबहुवचनान्ताश्च लाजा अक्षतमिति व्याचख्यौ ॥ केचित्तु अखण्डतण्डुला अक्षतमि- त्याहुः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षत पुं-बहु।

अखण्डतण्डुलाः

समानार्थक:अक्षत

2।9।47।1।5

आपक्वं पौलिरभ्यूषो लाजाः पुंभूम्नि चाक्षताः। पृथुकः स्याच्चिपिटको धाना भ्रष्टयवे स्त्रियः॥

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षत¦ पु॰ ब॰ न क्षताः।
“अक्षताश्च यवाः प्रोक्ता इति का॰स्मृत्युक्ते यवे। नपुंसकमिति केचित्
“दूर्वाक्षतानि” चेतिपुराणम्। तण्डुले,
“अक्षतैर्नार्च्चयेद्विष्णुं न तुलस्या विना-यकमिति” तन्त्रम्। शस्यमात्रे न॰। क्षययुक्तभिन्ने उत्-कर्षान्विते अविदारिते च त्रि॰।
“अक्षता वा क्षता वापीति” मनुः। क्षण--भावे क्त न॰ त॰। क्षयाभावे न॰।
“अक्षतञ्चारिष्टं चा स्तु” इति श्राद्धविप्रसमीपे कृतकर्म्मणो-ऽक्षयप्रार्थना।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षत¦ n. (-तं)
1. Fried grain, (in this sense it is also used in the mas. plu. (-ताः)
2. A eunuch.
3. Whole grain. f. (-ता) A plant, named also Kankara Sringi. mfn. (-त-ता-तः)
1. Uninjured, unhurt.
2. Whole, unbroken. E. अ neg. and क्षत torn, broken &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षत [akṣata], a. [न. त.] (a) Uninjured, unhurt; त्वमनङ्गः कथमक्षता रतिः Ku.4.9; ˚विग्रहा वाहाः Dk.3; प़ञ्चाक्षतास्ते वयं Ve.6.45.4.4; Mu.6.8; R.2.56; (b) Unbroken, whole; not crushed, undivided; मम नासिकामक्षतां कुर्वन्तु Pt.1, ˚सक्तूनां नवं कलशं पूरयित्वा Āśvalāyana.

तः Śiva.

Thrashed and winnowed rice dried in the sun; (pl.) whole grain, entire unhusked and pounded rice washed with water, and used as an article of worship in all religious and sacred ceremonies; अक्षताः पान्तु पान्त्वक्षता इति श्राद्धमन्त्रः; अक्ष- तैर्नार्चयोद्विष्णुं न तुलस्या विनायकम् इति तन्त्रम्; साक्षतपात्रहस्ता R.2.21; आर्द्राक्षतारोपणमन्वभूतां 7.28.

Barley (यवाः); अक्षताश्च यवाः प्रोक्ताः sometimes neuter also (दूर्वाक्षतानि).

तम् Corn, grain of any kind.

Absence of loss or ruin; good, wellbeing; अक्षतं चारिष्टं चास्तु इति श्राद्धमन्त्रः.

Eunuch (also m.).

ता a virgin, a maiden not deflowered, blemished or enjoyed; अक्षता वा क्षता वापि.

N. of a plant कर्कटशृङ्गी (Mar. काकडशिंगी). -Comp. -योनिः a virgin, not yet blemished by sexual intercourse; सा चेदक्षतयोनिः स्यात् Ms.9.176; पत्नीष्वक्षतयोनिषु 1.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षत/ अ-क्षत mfn. not crushed

अक्षत/ अ-क्षत mfn. uninjured , unbroken , whole

अक्षत/ अ-क्षत m. शिवL.

अक्षत/ अ-क्षत mn. a eunuch L.

अक्षत/ अ-क्षत n. and m. pl. unhusked barley-corns

अक्षत/ अ-क्षत n. N. of the descendants of सुरभिHariv.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Akṣata or Akṣita.--In one passage of the Atharvaveda,[१] dealing with the Jāyānya, mention is made of a remedy for sores designated both Akṣita and Sukṣata, or, according to the reading of the Kauṣika Sūtra, Akṣata and Sukṣata, while Sāyaṇa has Akṣita and Sukṣita. Bloomfield[२] renders ‘not caused by cutting’ and ‘caused by cutting.’ Formerly[३] he suggested ‘tumour’ or ‘boil.’ Whitney[४] thinks that two varieties of Jāyānya are meant. Ludwig[५] reads with Sāyana akṣita, which he renders by ‘not firmly established’ in the invalid. Zimmer[६] finds in it a disease Kṣata.

  1. vii. 76, 4.
  2. Hymns of the Atharvaveda, 17, 562.
  3. Journal of the American Oriental Society, 13, cxvii. et seq.
  4. Translation of the Atharvaveda 442.
  5. Translation of the Rigveda, 3, 500.
  6. Altindisches Leben, 377.
"https://sa.wiktionary.org/w/index.php?title=अक्षत&oldid=483825" इत्यस्माद् प्रतिप्राप्तम्