राज्ञी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्ञी, स्त्री, (राज्ञः पत्नी । राजन् + ङीप् । यद्वा, राजते इति । राज + कनिन् । ततः स्त्रियां ङोप् ।) राजपत्नी । राणी इति भाषा ॥ (यथा, रघुः । १ । ५७ । “तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥”) सूर्य्यपत्नी । इति मेदिनी । ञे, २ ॥ राजपत्न्यां वर्णनीयानि यथा, -- “देव्यां सौभाग्यलावण्यशीलशृङ्गारमन्मथाः । त्रपाचातुर्य्यदाक्षिण्यप्रेममानव्रतादयः ॥ वेणीधम्मिल्लसीमन्तभालश्रवणनासिकम् । कपोलाधरनेत्रभ्रूकटाक्षरदकन्धराः ॥ गण्डबाहुकरोरोजनाभीमध्यवलित्रयम् । लोमालिश्रोणिजङ्घोरुपादयुग्मनखं क्रमात् ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ सूर्य्यपत्न्याः प्रमाणान्तरं यथा, -- सूत उवाच । “विवस्वान् कश्यपात् पूर्ब्बमदित्यामभवत् पुरा । तस्य पत्नीत्रयं तद्वत् संज्ञा राज्ञी प्रभा तथा ॥ रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् । प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ॥ यमश्च यमुना चैव यमलौ तु बभूवतुः ॥” इति मात्स्ये ११ अध्यायः ॥ कांस्यः । इति । हेमचन्द्रः ॥ नीली इति राज- निर्घण्टः ॥ * ॥ (प्रतीची दिक् । यथा, छान्दोग्योपनिषदि । ३ । १५ । २ । “तस्य प्राची दिक् जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची मुभूता नामोदीचीति ॥” ‘तथा राज्ञी नाम प्रतीची पश्चिमा दिक् राज्ञी राज्ञा वरुणेनाधिष्ठिता सन्ध्यारागयोगाद्वा ।’ इति शाङ्करभाष्यम् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्ञी¦ f. (-ज्ञी) A queen. नील्यां, कांस्ये, जातीपुष्यवृक्षे, पित्तलेच |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्ञी [rājñī], 1 A queen, the wife of a king.

Yellowish-red brass.

N. of the wife of the sun.

N. of the western quarter; राज्ञी नाम प्रतीची Ch. Up.3.15.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राज्ञी f. (See. 1. राजन्)a queen , princess , the wife of a king VS. etc.

राज्ञी f. N. of the western quarter or that which contains the Soul of the Universe ChUp. iii , 15 , 2 of the wife of the Sun Pur.

राज्ञी f. deep-coloured or yellowish-red brass (consisting of three parts of copper to one of zinc or tin) L.

राज्ञी राज्यetc. See. col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the three wives of विवस्वान्; she was the daughter of Raivata and had a son Revata. M. ११. 2-3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rājñī, ‘queen,’ is found in the Yajurveda Saṃhitās[१] and in the Brāhmaṇas.[२]

  1. Taittirīya Saṃhitā, iv. 3, 6, 2;
    4, 2, 1;
    Maitrāyaṇī Saṃhitā, ii. 8, 3, 9;
    Kāṭhaka Saṃhitā, xvii. 3, 8;
    Vājasaneyi Saṃhitā, xiv. 13;
    xv. 10.
  2. Taittirīya Brāhmaṇa, ii. 2, 6, 2;
    iii. 11, 3, 1;
    Aitareya Brāhmaṇa, v. 23, 2, etc.
"https://sa.wiktionary.org/w/index.php?title=राज्ञी&oldid=503823" इत्यस्माद् प्रतिप्राप्तम्