पक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष, क परिग्रहे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) क, पक्षयति । इति दुर्गादासः ॥

पक्ष, त् क परिग्रहे । इति कविकल्पद्रुमः ॥ (अदन्त चुरां-परं-सकं-सेट् ।) पक्षयति पक्षापयति । इति दुर्गादासः ॥

पक्षः, पुं, (पक्ष्यते परिगृह्यते देवपितृकार्य्यार्थं यः । यद्वा, पक्ष्यते चन्द्रस्य पञ्चदशानां कलाना- मापूरणं क्षयो वा येन । पक्ष + घञ् । यद्वा, पणते इति । पण स्तुत्यादौ “गृधिपण्योर्दकौच” । उणां ३ । ६९ । इति सः कश्चान्तादेशः ।) पञ्च- दशाहोरात्राः । स च द्विविधः । शुक्लपक्षः पूर्ब्ब- संज्ञः कृष्णपक्षोऽपरसंज्ञः । तद्भेदेन व्यवस्था यथा । “शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः । कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः” ॥ अत्रामावास्यावत्तिथिक्षयवृद्धिभ्यां न व्यवस्था किन्तु रवेरुदयास्तमयसम्बन्धाच्छुक्लकृष्णपक्षाभ्यां व्यवस्था सा च युग्माद्यनाघ्राततिथिकर्म्मपरा सामान्यविशेषन्यायात्” । इति तिथ्यादितत्त्वम् ॥ पक्षिणामवयवविशेषः । पाखा इति भाषा । तत्पर्य्यायः । गरुत् २ छदः ३ पत्रम् ४ पतत्रम् ५ तनूरुहम् ६ ॥ शरपक्षः । तीरेर पाखा इति भाषा । तत्पर्य्यायः । वाजः २ । सहायः । कचात् परे समूहार्थः । यथा केशपक्षः । इत्य- मरः ॥ (महाकालः शिवः । कालोपाधि- भेदात् पक्षस्य तथात्वम् । यथा महाभारते । १३ । शिवसहस्रनामकीर्त्तने । १७ । १३९ । “ऋतुः संवत्सरो मासः पक्षः संख्या समापनः ॥”) पार्श्वः । गृहम् । साध्यम् । (सन्दिग्धसाध्यवान् पदार्थः । यथा, भाषापरिच्छेदे । ७० । ७१ । “सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत्” ॥) विरोधः । बलम् । (यथा, पञ्चतन्त्रे । ३ । ६६ । “यस्तीर्थानि निजे पक्षे परपक्षे विशेषतः । गुप्तैश्चरैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात्” ॥) सखा । चुल्लीरन्ध्रम् । राजकुञ्जरः । इति मेदिनी ॥ विहगः । वलयम् । शुद्धः । इति शब्दरत्नावली ॥ वर्गः । (सजातीयवृन्दम् । यथा, गोः रामायणे । २ । १८ । १३ । “भरतस्यापि वा पक्षं यो गृह्णीयादचेतनः । तं पापमहमद्यैव प्रेषयामि यमक्षयम्” ॥) पिच्छम् । देहाङ्गम् । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष पुं।

पञ्चदशदिनानि

समानार्थक:पक्ष

1।4।12।1।2

ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च। पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ॥

 : पूर्वपक्षः, अपरपक्षः

पदार्थ-विभागः : , द्रव्यम्, कालः

पक्ष पुं।

पक्षिपक्षः

समानार्थक:गरुत्,पक्ष,छद,पत्र,पतत्र,तनूरुह

2।5।36।1।2

गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्. स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ॥

पदार्थ-विभागः : अवयवः

पक्ष पुं।

केशात्कलापार्थः

समानार्थक:पाश,पक्ष,हस्त

2।6।98।2।2

वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे। पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे॥

पदार्थ-विभागः : आभरणम्

पक्ष पुं।

शरपक्षः

समानार्थक:पक्ष,वाज

2।8।87।2।3

कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः। प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे॥

पदार्थ-विभागः : उपकरणम्

पक्ष पुं।

सहायः

समानार्थक:पक्ष

3।3।221।1।1

पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः। शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष¦ परिग्रहे अद॰ चु॰ उभ॰ सक॰ सेट्। पक्षयति ते अपपक्षत् त।

पक्ष¦ परिग्रहे चु॰ उभ॰ सक॰ सेट् अयं भ्यादिश्च पर॰पक्षति पक्षयति ते अपपक्षत् त अपक्षीत्

पक्ष¦ पु॰ पक्ष--अच्।

१ शुक्लकृष्णप्रतिपदादिपञ्चदश्यन्तपञ्च-दशतिथ्यात्मके काले

२ खगानां पतत्त्रे (पाका)

३ शरस्यपुङ्खस्थे पत्त्रे। केशात् परः समूहार्थे पक्षप्रत्ययान्तः।

४ केशसमूहार्थे यथा केशपक्ष इत्यादि

५ पार्श्वे

६ गृहेन्यायोक्ते

७ सन्दिग्धसाध्यवति पदार्थे पक्षताशब्देदृश्यम् यथा पर्वती वह्निमान्।

८ विरोधे

९ सहाये

१० वले

११ सख्यौ

१२ चुल्लीरन्ध्रे

१३ राजकुञ्जरे

१५ खगे

१६ वलये

१७ समूहे

१८ पिच्छे

१९ देहार्द्धे च अमरमे-दिन्यौ।

२० विहगे

२१ शुद्धे शब्दरत्ना॰।

२२ वर्गे

२३ देहे

२४ देहाङ्गभेदे वादिप्रतिवादिभ्यां दर्शितविप्रतिपत्तौ

२५ कोटिभेदे च।

पक्ष¦ पु॰ बलक्ष + पृषो॰।

१ श्वेतवर्णे

२ श्वेतवर्णयुक्ते त्रि॰यजु॰



४ ।

४ वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष¦ r. 1st and 10th cls. (पक्षति पक्षयति-ते)
1. To take or accept.
2. To take a part or side. भ्वा० चु० उभ० सक० सेट् |

पक्ष¦ m. (-क्ष-)
1. The half of a lunar month or fortnight, comprising fif- teen days.
2. A wing, a feather; (it is also neuter in this sense.)
3. [Page410-b+ 60] The feather of an arrow.
4. Partisan.
5. friend.
6. A side, a flank.
7. An army, forces.
8. A house.
9. An argument, a thesis, a posi- tion advanced, doctrine to be maintained.
10. Contradiction, opposition, rejoinder, reply.
11. The subject of an inference.
12. Alternative.
13. A tribe, a class.
14. The ash pit of a fire place.
15. A royal elephant.
16. (In composition with words signifying “hair”.) Quantity, as केशपक्ष much or abundant hair.
17. A bird.
18. A bracelet.
19. Purity, perfection.
20. A limb, a member.
21. A tail.
22. (In Arithmetic,) Side of an equation in a primary division.
23. Condition.
24. A wall.
25. A party.
26. The subject of a syllogism or inference. E. पक्ष् to take, aff. अच् or पण to tran- sact business, Una4di aff. स, and क substituted for the radical final.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षः [pakṣḥ], [पक्ष्-अच्]

A wing, pinion; अद्यापि पक्षावपि नोद्भिद्येते K.347; so उद्भिन्नपक्षः fledged; पक्षच्छेदोद्यतं शक्रम् R.4.4;3.42.

The feather or feathers on each side of an arrow; अनुसंततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः (शराः) Śi.2.11.

The flank or side of a man or animal, the shoulder; स्तम्बेरमा उभयपक्षविनीतनिद्राः R.5.72.

The side of anything, a flank; वितत्य पक्षद्वयमायतम् Ki.14.31.

The wing or flank of an army; सुपर्णपक्षानिलनुन्नपक्षम् (राक्षसराजसैन्यम्) Rām.7.6. 69.

The half of anything.

The half of a lunar month, a fortnight (comprising 15 days; there are two such pakṣas, शुक्लपक्षः the bright or light half, and कृष्ण-तमिस्र-पक्षः the dark half); तमिस्रपक्षे$पि सह प्रियाभि- र्ज्योत्स्नावतो निर्विशति प्रदोषान् R.6.34; Ms.1.66; Y.3.5; सीमा वृद्धिं समायाति शुक्लपक्ष इवोडुराट् Pt.1.92; Mb.3.26.5.

(a) A party in general, faction, side; प्रमुदितवरपक्षम् R.6.86; Śi.2.117; तुल्यो मित्रारिपक्षयोः Bg.14.25; R.6. 53;18.17. (b) A family, race; रूपान्वितां पक्षवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत् सः Mb.13.57.4; किं क्रन्दसि दुराक्रन्द स्वपक्षक्षयकारक Pt.4.29.

One belonging to any party, a follower, partisan; विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा Bhāg.7.5.7; शत्रुपक्षो भवान् H.1.

A class, multitude, host, any number of adherents; as अरि˚, मित्र˚.

One side of an argument, an alternative, one of two cases; पक्षे 'in the other case, on the other hand' पूर्व एवाभवत् पक्षस्तस्मिन्नाभवदुत्तरः R.4.1;14.34. cf. पूर्वपक्ष and उत्तरपक्ष.

A case or supposition in general; as in पक्षान्तरे.

A point under discussion, a thesis, an argument to be maintained.

The subject of a syllogism or conclusion (the minor term); संदिग्धसाध्य- वान् पक्षः T. S., दधतः शुद्धिभृतो गृहीतपक्षाः Śi.2.11 (where it means 'a feather' also).

A symbolical expression for the number 'two'.

A bird.

A state, condition.

The body.

A limb of the body.

A royal elephant.

An army; Mb.2. 16.7.

A wall.

Opposition.

Rejoinder, reply.

A mass, quantity (when in composition with words meaning 'hair'); केशपक्षः; cf. हस्त.

Place, position.

A view, notion, idea.

The side of an equation in a primary division.

The ash-pit of a fire-place.

Proximity, neighbourhood.

A bracket.

Purity, perfection.

A house.

The sun (according to Sāyaṇa); सा पक्ष्या नव्यमायु- र्दधाना Rv.3.53.16. -Comp. -अध्यायः logic, casuistry.

अन्तः the 15th day of either half month, i. e. the day of new or full moon.

the end of the wings of an army.

अन्तरम् another side.

a different side or view of an argument.

another supposition. -अवसरः = पक्षान्त q. v.

आघातः palsy or paralysis of one side, hemiplegia.

refutation of an argument.

आभासः a fallacious argument.

a false plaint. -आहारः eating food only once in a fortnight; सुपुत्रदारो हि मुनिः पक्षाहारो बभूव ह Mb.3.26.5. -उद्ग्राहिन् a. showing partiality, adopting a side. -गम a. flying. -ग्रहणम् choosing a party; taking the side of. -घातः = -पक्षाघातः see above. -घ्न a. (a house) wanting a side.

चरः an elephant strayed from the herd.

an attendant.-छिद् m. an epithet of Indra (clipper of the wings of mountains); क्रुद्धे$पि पक्षच्छिदि वृत्रशत्रौ Ku.1.2. -जः the moon.

द्वयम् both sides of an argument.

'a couple of fortnights', i. e. a month. -द्वारम् a sidedoor, private entrance. -धर a.

winged.

adhering to the party of one, siding with any one.

(रः) a bird.

an elephant strayed from the herd. -नाडी a quill. -निक्षेपः the placing on the side of, counting among.

पातः siding with any one; यद् दुर्योधनपक्षपातसदृशं कर्म Ve.3.5.

liking, desire, love, affection (for a thing); भवन्ति भव्येषु हि पक्षपाताः Ki.3.12; U.5.17; रिपुपक्षे बद्धः पक्षपातः Mu.1.

attachment to a party, partisanship, partiality; पक्षपातमत्र देवी मन्यते M.1; सत्यं जना वच्मि न पक्षपातात् Bh.1.47.

falling of wings, the moulting of birds.

पातिता, त्वम् partisanship, adherence to a side or party.

friendship, fellowship.

movement of the wings; न परं पथि पक्षपातिता$नवलम्बे किमु मादृशे$पि सा N.2.52. -पातिन् a. or subst.

siding with, adhering to, a party, attached or partial (to a particular cause); पक्षपातिनो देवा अपि पाण्डवानाम् Ve.3.

sympathizing; Ve.3.

a follower, partisan, friend; यः सुरपक्षपाती V.1. -पालिः a private door.-पुटः a wing. -पोषण a. factious, promoting quarrels.-प्राप्तानुवादः a case of the description of a thing which admits of two alternatives (cf. Daṇḍaviveka G. O. S.52, p.21.). -बिन्दुः a heron.

भागः the side or flank.

especially, the flank of an elephant.-भुक्ति f. the course traversed by the sun in a fortnight. -भेदः a. distinction between two sides of an argument. -रात्रिः a kind of play or sport. -वञ्चितकम् a particular position of hands in dancing. -वधः paralysis of one side. -मूलम् the root of a wing; उल्लास- पल्लवितकोमलपक्षमूलाः (चकोराः) Bv.2.99. -रचना forming a party or faction.

वादः an exparte statement.

stating a case, expression of opinion. -वाहनः a bird.-व्यापिन् a.

embracing the whole of an argument.

pervading the minor term. -हत a. paralysed on one side; दृष्ट्वा कुणीन् पक्षहतान् Mb.12.18.39.

हरः a bird.

a recreant, traitor.

होमः a sacrificial rite lasting for a fortnight.

a rite to be performed every fortnight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष m. ( ifc. f( आor ई). )a wing , pinion (in one passage n. ) RV. etc.

पक्ष m. a symbol. N. of the number two Var. Hcat.

पक्ष m. a feather , the feathers on both sides of an arrow(See. गार्ध्र-प्)

पक्ष m. the fin of a fish(See. निस्-त्वक्-प्)

पक्ष m. the shoulder

पक्ष m. the flank or side or the half of anything RV. etc.

पक्ष m. the side or wing of a building AV.

पक्ष m. the wing or flank of an army MBh. Hariv.

पक्ष m. the half of a lunar month (the first half from new moon to full moon was called पूर्वor अपूर्यमाण, later शुक्लor शुद्ध; the other half अपरor अप-क्षीयमाण, later कृष्णor तामिस्र; each fortnight consists of 15 तिथिs or lunar days called प्रथमा, द्वितीयाetc. ) Br. Gr2S3rS. MBh. Var. etc.

पक्ष m. a side , party , faction

पक्ष m. multitude , number , troop , set , class of beings

पक्ष m. partisan , adherent , follower , friend( शत्रु-" the enemy's side " or " a partisan of the enemy " ; महा-, " one who has many adherents ") MBh. Ka1v. etc.

पक्ष m. side i.e. position , place , stead( क्षेifc. instead of or by way of) ib.

पक्ष m. quantity(See. केश-)

पक्ष m. one of two cases or one side of an argument , an alternative( क्षे, " on the other hand " , with अत्र, " in this case " , पक्षा-न्तरे, " in the other case ") Pa1n2. Sch.

पक्ष m. a point or matter under discussion , a thesis , a particular theory , a position advanced or an argument to be maintained(See. पूर्व-, उत्तर-)

पक्ष m. an action or lawsuit Ya1jn5. Sch.

पक्ष m. (in logic) the proposition to be proved in a syllogism Tarkas. Bha1sha1p.

पक्ष m. any supposition or view , motion , idea , opinion( मुख्यः पक्षः, " an excellent idea " S3ak. Sch. ) MBh. Ka1v. etc.

पक्ष m. the sun Sa1y. on RV. iii , 53 , 16

पक्ष m. N. of sev. men VP.

पक्ष m. (in alg. ) a primary division or the side of an equation in a primary division

पक्ष m. the wall of a house or any wall L.

पक्ष m. an army L.

पक्ष m. favour L.

पक्ष m. contradiction , rejoinder L.

पक्ष m. the ash-pit of a fire-place L.

पक्ष m. a royal elephant L.

पक्ष m. a limb or member of the body L.

पक्ष m. the feathers of the tail of a peacock , a tail L.

पक्ष m. proximity , neighbourhood L.

पक्ष m. a bracelet L.

पक्ष m. purity , perfection L.

पक्ष mfn. = पाचक, बाधकSa1y. on RV. vi , 47 , 19. [ cf. OGerm. fahs ; Angl.Sax. feax.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a lunar period of १५ days; शुक्ल (white) and कृष्ण (dark). Br. II. २१. १२५; २४. ५६; २८. ३३; III. 1. ५९; वा. ३०. १५; ४९. १३०; ५०. १७८; ५६. 3 and ३०.
(II)--a मणिवर Yaks2a and son of देवजनी. Br. III. 7. १२९.
(III)--of भार्गव gotra. वा. ६५. ९७.
(IV)--a son of Anu. वा. ९९. 13

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PAKṢA : See under Kālamāna.


_______________________________
*1st word in right half of page 546 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pakṣa is, in the Atharvaveda,[१] applied to some part of a house, either the ‘side posts,’ according to Roth,[२] Zimmer,[३] and Grill,[४] or ‘sides,’ as understood by Whitney[५] and Bloomfield.[६] The description of the roof (Chadis) in the Atharvaveda[७] as catuṣ-pakṣa, ‘four-sided,’ tells in favour of the second explanation. In the Taittirīya Brāhmaṇa[८] Pakṣa is used of the sides of a chariot. For Pakṣa as the ‘half’ of a month, see Māsa.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष पु.
1. दोनों तरफ के पक्ष (भुजायें), चित वेदि के उत्तर एवं दक्षिण-प्रत्येक आयताकार। एक पुरुष में एक अरत्नि की वृद्धि कर दक्षिणी पक्ष के लिए दक्षिण की ओर एवं उत्तरी पक्ष के लिए उत्तर की ओर, का.श्रौ.सू. 16.8.18.18; 16.17.1०,12; द्रष्टव्य इग्ग्लिग, श.ब्रा. XLi.419 (चयन) 2. सोम-शकट के पक्ष, आश्व.श्रौ.सू. 4.4.4; 3. पक्ष (पाश्व) का.श्रौ.सू. 24.4.26 (पक्षादौ यद्यद्धविस्तत्सर्वस्मिन्)।

  1. ix. 3, 4.
  2. St. Petersburg Dictionary, s.v.
  3. Altindisches Leben, 153.
  4. Hundert Lieder^2, 188.
  5. Translation of the Atharvaveda, 526.
  6. Hymns of the Atharvaveda, 597.
  7. iii. 7, 3.
  8. i. 5, 12, 5.

    Cf. Weber, Indische Studien, 17, 210.
"https://sa.wiktionary.org/w/index.php?title=पक्ष&oldid=500740" इत्यस्माद् प्रतिप्राप्तम्