मेघ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघः, पुं, (मेहतीति । मिह् + अच् । “न्यङ्क्वा- दीनाञ्च ।” ७ । ३ । ५३ । इति कुत्वम् ।) मुस्तकः । राक्षसः । इति शब्दरत्नावली ॥ स्वनामख्यातद्रव्यपदार्थः । मेहति सिञ्चति यः । तत्पर्य्यायः । अब्भ्रम् २ वारिवाहः ३ स्तनयित्नुः ४ वलाहकः ५ धाराधरः ६ जल- धरः ७ तडित्वान् ८ वारिदः ९ अम्बुभृत् १० घनः ११ जीमूतः १२ मुदिरः १३ जलमुक् १४ धूमयोनिः १५ । इत्यमरः । १ । ३ । ७ ॥ अभ्रम् १६ पयोधरः १७ अम्भोधरः १८ व्योमधूमः १९ घनाघनः २० वायुदारुः २१ नभश्चरः २२ कन्धरः २३ कन्धः २४ नीरदः २५ गगनध्वजः २६ वारिमुक् २७ वार्मुक् २८ वनमुक् २९ अब्दः ३० पर्ज्जन्यः ३१ नभोगजः ३२ मदयित्नुः ३३ कदः ३४ कन्दः ३५ गवेडुः ३६ गदामरः ३७ खतमालः ३८ वातरथः ३९ श्वेतनीलः ४० नागः ४१ जलकरङ्कः ४२ पेचकः ४३ भेकः ४४ दर्दुरः ४५ । इति शब्द- रत्नावली ॥ अम्बुदः ४६ तोयदः ४७ अम्बुवाहः ४८ । इति रत्नमाला ॥ पाथोदः ४९ गदाम्बरः ५० गाडवः ५१ वारिमसिः ५२ । इति त्रिकाण्ड- शेषः ॥ तद्वैदिकपर्य्यायाः । अद्रिः १ ग्रावा २ गोत्रः ३ बलः ४ अश्नः ५ पुरुभोजाः ६ वलि- शानः ७ अश्मा ८ पर्व्वतः ९ गिरिः १० व्रजः ११ चरुः १२ वराहः १३ शम्बरः १४ रौहिणः १५ रैवतः १६ फलिगः १७ उपरः १८ उपलः १९ चममः २० अहिः २१ अभ्रम् २२ वलाहकः २३ मेवः २४ दृतिः २५ ओदनः २६ वृषन्धिः २७ वृत्रः २८ असुरः २९ कोशः ३० । इति त्रिंशन्मेघनामानि । इति वेदनिघण्टौ । १ । १० ॥ (यथा, उत्तररामचरिते । २ । घर्षर्त्तौ रात्रिशेषे गानसमयः । अस्याकारः । सुन्दरपुरुषः । श्यामवर्णः । उष्णीषवद्वद्धकेशः । शाणितखड् गहस्तः । हनूमन्मते अस्य पञ्च- रागिण्यो यथा । टङ्का १ मल्लारी २ गुर्ज्जरी ३ भूपाली ४ देशकारी च ५ । अस्याष्टपुत्त्रा यथा । जालन्धरः १ सारः २ नटनारायणः ३ शङ्कराभरणः ४ कल्याणः ५ गजधरः ६ गान्धारः ७ सहाना ८ ॥ कलानाथमते । अस्य रागिण्यः षट् यथा । वङ्गाली १ मधुरा २ कामोदा ३ धनाश्रीः ४ तीर्थकी ५ देवाली ६ । एतन्मतेऽपि अष्टौ पुत्त्राः किन्तु नटनारायण- शङ्कराभरणकल्याणस्थाने केदारामारुजलभरता ज्ञेयाः ॥ सोमेश्वरमते अस्य षड्रागिण्यो यथा । मल्लारी १ सौरटी २ सावेरी ३ कौशिकी ४ गान्धारी ५ हरशृङ्गारी ६ । एतन्मतेऽपि पुत्त्राः पूर्ब्बवत् । रागिणीसहितस्यैतद्रागस्य वर्षर्त्तौ गानसमयः ॥ भरतमते तस्य पञ्च रागिण्यो यथा । मल्लारः १ मूलतानी २ देशी ३ रतिबल्लभा ४ कावेरी ५ । तनम्ते अष्टौ पुत्त्रा यथा । कलायरः १ वागेश्वरी २ सहाना ३ पुरीया ४ कानरा ५ तिलकः ६ स्तम्भः ७ शङ्कराभरणः ८ । तन्मते अष्टपुत्त्राणां भार्य्या यथा । करणाटी १ कादवी २ कदमनाटः ३ पाहारी ४ मा~झः ५ परजः ६ नटमञ्जरी ७ शुद्धनटः ८ । इति सङ्गीतशास्त्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघ पुं।

मेघः

समानार्थक:अभ्र,मेघ,वारिवाह,स्तनयित्नु,बलाहक,धाराधर,जलधर,तडित्वत्,वारिद,अम्बुभृत्,घन,जीमूत,मुदिर,जलमुच्,धूमयोनि,अब्द,पयोधर

1।3।6।2।2

अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम्. अभ्र मेघो वारिवाहः स्तनयित्नुर्बलाहकः॥

अवयव : मेघभवम्

सम्बन्धि2 : मेघध्वनिः,तडित्,इन्द्रधनुस्,ऋजु_इन्द्रधनुस्,मेघान्धकारितः,मेघाच्छन्नदिनम्

वैशिष्ट्यवत् : मेघभवम्,मेघध्वनिः

 : मेघपङ्क्तिः, रसदब्दः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघ¦ पु॰ मिह--घञ् कुत्वम्। धूमज्योतिःपवनसलिलसंघात-जन्ये

१ जलधरे

२ मुस्तके च अमरः।

३ राक्षसभेदे शब्दच॰

४ रागभेदे च स॰ गी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघ¦ m. (-घः)
1. A cloud.
2. A fragrant grass, (Cyperus rotundus.)
3. A demon, a goblin.
4. A mass, a multitude. n. (-घं) Talc. E. मिह् to sprinkle, aff. अच्, and the final changed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघः [mēghḥ], [मेहति वर्षति जलम्, मिह्-घञ् कुत्वम्]

A cloud; कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठते Mk.5.23,2,3 &c.

A mass, multitude.

N. of one of the six Rāgas (in music).

A fragrant grass. -घमू Talc.-Comp. -अध्वन् m., -पथः, -मार्गः 'the path of clouds', atmosphere. -अन्तः the autumn (शरदृतु). -अरिः the wind. -अस्थि n. hail. -आख्यम् talc. -आगमः the approach of rains, the rainy season; नवाम्बुमत्ताः शिखिनो नदन्ति मेघागमे कुन्दसमानदन्ति Ghaṭ. -आच्छादित a. covered with clouds. -आटोपः a dense or thick cloud.-आडम्बरः thunder. -आनन्दा a kind of crane.-आनन्दिन् m. a peacock. -आलोकः the appearance or sight of clouds; मेघालोके भवति सुखिनो$प्यन्यथावृत्ति चेतः Me.3.-आस्पदम् the sky, atmosphere. -उदकम् rain.-उदयः the rising of clouds. -कफः hail. -कालः the rains, rainy season. -गर्जनम्, -गर्जना thunder. -चिन्तकः the Chātaka bird. -जः a large pearl.

जालम् a dense mass of clouds.

talc. -जीवकः, -जीवनः the Chātaka bird. -ज्योतिस् m., n. lightning. -डम्बरः thunder. -दीपः lightning. -दूतम् N. of a celebrated poem by Kālidāsa.-द्वारम् the sky, atmosphere.

नादः the roar of clouds, thunder.

an epithet of Varuṇa.

N. of Indrajit, son of Rāvaṇa; भक्तिप्रह्वं कथमपि यवीयांसमुत्सृज्य चापारोपव्यग्राङ्गुलिकिसलयं मेघनादक्षयाय Mv.6.37.

the Palāśa tree. ˚अनुलासिन्, अनुलासकः a peacock. ˚जित् m. an epithet of Lakṣmaṇa. -नामन् m. a kind of grass (Cyperus Rotundus, भद्रमुस्ता). -निर्घोषः thunder.-पङ्क्तिः, -माला, -राजिः f. a line of clouds; प्रथमं मेघराजिः पञ्चाद् बिद्युल्लता V.2. -पथः atmosphere.

पुष्पम् water.

hail.

river-water. (-ष्पः) N. of one of the 4 horses of Viṣṇu. -प्रसरः, -प्रसवः water. -भूतिः a thunderbolt. -मण्डलम् the firmament, sky. -माल, -मालिन्a. cloud-capt. -मोदिनी Eugenia Jambolana (Mar. जांभूळ). -योनिः fog, smoke. -रवः thunder. -रावः a kind of water-bird. -रेखा, -लेखा a line of clouds.-वर्णा the Indigo plant. -वर्त्मन् n. the atmosphere.-वह्निः lightning.

वाहनः an epithet of Indra; श्रयति स्म मेघमिव मेघवाहनः Śi.13.18.

an epithet of Śiva.

विस्फूर्जितम् thunder, rumbling of clouds.

N. of a metre; see App. -वेश्मन् n. the atmosphere.-श्याम a. dark as a cloud (epithet of Rāma or Kṛiṣṇa); मेघश्यामं पीतकौशेयवासम्. -संघातः an assemblage of clouds.-सारः a kind of camphor. -सुहृद् m. a peacock.-स्कन्दिन् m. the fabulous animal Śarabha. -स्तनितम् thunder.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेघ m. (fr. मिघ्= मिह्See. मेघमान)" sprinkler " , a cloud RV. etc. etc. (also = cloudy weather)

मेघ m. a mass , multitude(See. गृह-म्)Cyperus Rotundus L.

मेघ m. (in music) a partic. रागCol.

मेघ m. a राक्षस(?) L.

मेघ m. N. of a king( pl. of a dynasty) VP.

मेघ m. of an author ( = -भगीरथ) Cat.

मेघ m. of a poet ib. ( v.l. मेच)

मेघ m. of the father of the 5th अर्हत्of the present अवसर्पिणीL.

मेघ m. of a mountain(See. -गिरिand -पर्वत)

मेघ n. talc L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a राक्षस in Sutalam. Br. II. २०. २२; वा. ५०. २२.
(II)--formed out of the shell of ब्रह्मा's egg, cosmology of clouds and rain; waters taken in by the rays of the sun and let out as showers; served by the wind. M. 2. ३३; १२५. १६-35.
(III)--a commander of तारक's force; his chariot drawn by elephants. M. १४८. ४२, ५१.
(IV)--a hill. M. १६३. ८२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Megha denotes ‘cloud’ in the Rigveda[१] and later.[२]

  1. i. 181, 8.
  2. Av. iv. 15, 7;
    Śatapatha Brāhmaṇa, iii. 2, 2, 5;
    xii. 3, 2, 6;
    mahā-megha, Aitareya Āraṇyaka, iii. 2, 4;
    Śāṅkhāyana Āraṇyaka, vii. 3;
    viii. 7. The verb meghay, ‘to make cloudy weather,’ is found in the Taittirīya Saṃhitā, iv. 4, 5, 1, and meghayantī is the name of one of the seven Kṛttikās, Taittirīya Brāhmaṇa, iii. 1, 4, 1;
    Weber, Naxatra, 2, 301, 368.
"https://sa.wiktionary.org/w/index.php?title=मेघ&oldid=503597" इत्यस्माद् प्रतिप्राप्तम्