वित्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त, त् क त्यागे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-सक०-सेट् ।) वित्तयति । वित्ता- पयति । इति दुर्गादासः ॥

वित्तम्, क्ली, (विद + क्तः । “वित्तो भोगप्रत्यययोः ।” ८ । २ । ५८ । इति साधुः ।) धनम् । इत्य- मरः ॥ (यथा, मनुः । ८ । ३६ । “अनृतन्तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य संख्यायाल्पीयसीं कलाम् ॥”)

वित्तः, त्रि, (विद् + क्तः । “नुदविदेति ।” ८ । २ । ५६ । इति पक्षे नत्वाभावः ।) विचारितः । विज्ञातः । इत्यमरः ॥ लब्धः । इति तट्टीकायां रामाश्रमः ॥ (विख्यातः । अत्र वित्तो भोग- प्रत्यययोः इति साधुः । यथा च पाणिनिः । “तेन वित्तश्चुञ्चुप्चणपौ ।” ५ । २ । २६ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।1।2

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वित्त वि।

प्रसिद्धः

समानार्थक:प्रतीत,प्रथित,ख्यात,वित्त,विज्ञात,विश्रुत,प्रसिद्ध

3।1।9।2।4

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वित्त वि।

प्राप्तविचारः

समानार्थक:विन्न,वित्त,विचारित

3।1।99।2।5

प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते। वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त¦ त्यामे अद॰ चु॰ उभ॰ सक॰ सेट्। वित्तयति ते अवि-वित्तत् त वित्तापयतीत्यपि।

वित्त¦ न॰ वित्त्यते त्यज्यते वित्त--घञ्।

१ धने अमरः। विद-क्त वा दस्य न नः।

२ ख्याते,

३ विचारिते

४ ज्ञाते हेमच॰

५ लब्धे च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त¦ r. 10th cl. (वित्तयति-ते) To quit, to abandon, especially by giving away, to give alms; according to some, also (वित्तापयति-ते) |

वित्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Judged, investigated, examined, discussed.
2. Known, famous.
3. Gained, acquired. n. (-त्तं)
1. Wealth, property, thing, substance.
2. Power. E. विद् to know, to discuss, to acquire, aff. क्त, form irr.; वित्त्यते त्यज्यते वित्त-घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त [vitta], p. p. [विद् लाभे क्त]

Found, discovered.

Gained, acquired.

Examined, investigated.

Known, famous.

तम् Wealth, possessions, property, substance.

Power.

Gold; L. D. B.

The second astrological mansion. -Comp. -आगमः, -उपार्जनम् acquisition of wealth. -ईशः, -पः, -पतिः, -पालः an epithet of Kubera; रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् Bg.1.23; Ms.7.4; Bhāg.5.1.17. -ईहा f. a desire for wealth; धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ Udb. -जानि a. one who has married a wife. -दः a donor, benefactor. -पेटा, -टी money-receptacle, purse. -मात्रा property. -वर्धन a. profitable, lucrative. -समागमः acquisition of wealth, income; भूरिव्यया प्रचुरवित्तसमागमा च Pt.1.425.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वित्त See. under1. विद्etc.

वित्त mfn. (for 2. See. under 3. विद्)known , understood(See. comp. )

वित्त mfn. celebrated , notorious , famous for( comp. ) Das3. (See. Pa1n2. 8-2 , 58 ).

वित्त mfn. (for 1. See. p.963) found , acquired , gained , obtained , possessed AV. Br.

वित्त mfn. caught or seized by( instr. or comp. ) Br. Kaus3.

वित्त n. anything found , a find AitBr.

वित्त n. (in later language also pl. )acquisition , wealth , property , goods , substance , money , power RV. etc.

वित्त n. the second astrological mansion VarYogay.

वित्त mfn. = विचारितL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a pupil of कुशुमि. Br. II. ३५. ४३.
(II)--a Pratardana god. Br. II. ३६. ३१.
(III)--a Sukha god. Br. IV. 1. १८. [page३-225+ २९]
(IV)--a mukhya गण. वा. १००. १८.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vitta in the Rigveda[१] and later[२] denotes ‘wealth,’ ‘possessions.’ The earth is referred to in the Taittirīya Upaniṣad[३] as full of riches (vittasya pūrṇā). The doctrine that a man's greatness depends on his wealth is found as early as the Taittirīya Brāhmaṇa.[४] The striving after wealth (vittaiṣaṇā) is mentioned in the Bṛhadāraṇyaka Upaniṣad[५] as one of the things abandoned by the sage.

  1. v. 42, 9;
    x. 34, 13.
  2. Av. xii. 3, 52;
    Taittirīya Saṃhitā, i. 5, 9, 2;
    vi. 2, 4, 3;
    Vājasaneyi Saṃhitā, xviii. 11. 14, etc.
  3. ii. 8. Cf. the name vasumatī found in the Śāṅkhāyana Āraṇyaka, xiii. 1.
  4. i. 4, 7, 7.
  5. iii. 4, 1;
    iv. 4, 26.
"https://sa.wiktionary.org/w/index.php?title=वित्त&oldid=504351" इत्यस्माद् प्रतिप्राप्तम्