स्वसृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वसा, [ऋ] स्त्री, (सुष्ठु अस्यते क्षिप्यते इति । सु + अस् + “सुञ्यसेरृन् ।” उणा० २ । ९७ । इति ऋन् यणादेशश्च । भगिनी । इत्यमरः । २ । ६ । २९ ॥ (यथा, मनुः । २ । ५० । “मातरं वा स्वसारं वा मातुलां भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वसृ स्त्री।

भगिनी

समानार्थक:भगिनी,स्वसृ,जामि

2।6।29।1।6

जनयित्री प्रसूर्माता जननी भगिनी स्वसा। ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा॥

पति : भगिनीपतिः

जन्य : भगिनीसुताः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वसृ¦ स्त्री सु + अस--ऋन्। भगिन्याम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वसृ¦ f. (-सा) A sister. E. सु before अस् to be or live, Una4di aff. ऋन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वसृ f. (of doubtful derivation)a sister(also applied to closely connected things of the fem. gender , as to the fingers , the waters etc. ) RV. etc. etc. [ cf. Gk. ? ; Lat. soror ; Lith. sesu4 ; Goth. swistar ; Germ. Schwester ; Eng. sister.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Svasṛ is the regular word from the Rigveda onwards[१] for ‘sister.’ Like the word Bhrātṛ, the term sister can be applied to things not precisely so related. For example, in the Rigveda the fingers and the seasons are ‘sisters,’ and night is the sister of dawn, for whom, as the elder, she makes way.[२] The Paṇis offer to adopt Saramā as their sister;[३] but this use is not applied--any more than in the case of Bhrātṛ--to ordinary human beings.

The sister stood in a close relation to her brother. If the father was dead or feeble, the sister was dependent on her brother and on his wife, as appears from the Rigveda[४] and the Aitareya Brāhmaṇa.[५] Moreover, maidens without brothers were apt to find marriage difficult, and to degenerate into Hetairai;[६] but it is not certain whether this was due, as Zimmer[७] thinks, to brothers being required to arrange marriages for orphan girls, or because sonless fathers were anxious to make their daughters Putrikās, in order that they themselves, instead of the husbands, should count the daughters' sons as their own.[८] See also Jāmi.

  1. Rv. ii. 32, 6;
    vi. 55, 4. 5;
    viii. 101, 15;
    x. 108, 9, etc.
  2. Rv. i. 124, 8. See Delbrück, Die indogermanischen Verwandtschaftsnamen, 463;
    Rv. i. 62, 10;
    64, 7, 71, 1, etc.
  3. Rv. x. 108, 9.
  4. x. 85, 46. Cf. ix. 96, 22.
  5. iii. 37, 5.
  6. Av. i. 17, 1;
    Rv. i. 124, 7;
    iv. 5, 5;
    Nirukta, iii. 5.
  7. Altindisches Leben, 328.
  8. Cf. Geldner, Rigveda, Kommentar, 22, 48, 49 (on Rv. iii. 31, 1 et seq.).
"https://sa.wiktionary.org/w/index.php?title=स्वसृ&oldid=505945" इत्यस्माद् प्रतिप्राप्तम्