अर्क

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्क, क, तापे । (चुरादि उभयपदी सेट् ।) स्तुतौ । इति कविकल्पद्रुमः ॥ एकककारः प्रकृतिः पश्चा- द्रेफनिमित्तकद्वित्वं विभाषया वक्तव्यं । तेन क अर्कयति अर्क्कयति एवं सर्व्वत्र । इति दुर्गादासः ॥

अर्कः, पुं, (अर्च + कर्म्मणि घञ्, कुत्वम् ।) सूर्य्यः । इन्द्रः । ताम्रं । स्फटिकः । इति मेदिनी ॥ पण्डितः । इति शब्दरत्नावली ॥ ज्येष्ठभ्राता । इति दण्डा- दिनाथः ॥ लक्षणया रविवारः । इति ज्योतिघं ॥ वृक्षविशेषः । आकन्द इति भाषा । तत्पर्य्यायः । क्षीरदलः २ पुच्छी ३ प्रतापः ४ क्षीरकाण्डकः ५ विक्षीरः ६ क्षीरी ७ खर्ज्जुघ्नः ८ शीतपुष्पकः ९ जम्भनः १० क्षीरपर्णी ११ विकीरणः १२ सदापुष्पः १३ सूर्य्याह्वः १४ आस्फोतकः १५ तूल- फलः १६ शुकफलः १७ । इति राजनिर्घण्टः ॥ वसुकः १८ आस्फोतः १९ गणरूपः २० मन्दारः २१ अर्कपर्णः २२ । इत्यमरः ॥ * ॥ अथ श्वेता- र्कपर्य्यायः । अलर्कः १ राजार्कः २ प्रतापसः ३ गणरूपी ४ ॥ * ॥ अथ रक्तार्कपर्य्यायः । विश्वोरः १ सदापुष्पी २ रूपिका ३ आदित्यपुष्पिका ४ दिव्यपुष्पिका ५ अर्कः ६ । इति रत्नमाला ॥ अस्य गुणाः । कटुत्वं । उष्णत्वं । अग्निकारित्वं । वातशोथव्रणार्शःकुष्ठक्रिमिनाशित्वञ्च । इति राज- निर्घण्टः ॥ कफदोषनाशित्वं । तीक्ष्णत्वञ्च । अस्य क्षीरगुणाः । क्रिमिदोषव्रणनाशित्वं । कुष्ठार्श- उदररोगेषु हितकारित्वञ्च । इति राजवल्लभः ॥ तस्य पर्य्यायगुणाः । “श्वेतार्को गणरूपः स्यान्मन्दारो वसुकोऽपि च । विधानं चतुर्थशतकं । नानारोगनिवारणार्थं पञ्चमशतकं । विस्फोटकनिवारणार्थं षष्ठशतकं । क्षुद्ररोगादेर्निवारणं सप्तमशतकं । कार्म्मणं ना- माष्टमशतकं । गणसंख्या नवमशतकं । धातु- शुद्धिर्दशमशतकं । एतत् सर्व्वं अर्कप्रकाशे रावणमन्दोदरीसंवादे अस्ति बाहुल्यभिया न लिखितं ॥ (“अर्कक्षीरं सुधाक्षीरं तिक्ततुम्ब्याश्च पल्लवाः । करञ्जो वस्तमूत्रञ्च लेपनं श्रेष्ठमर्शसां” ॥ इति चक्रपाणिसङ्ग्रहः ॥ * ॥ “अर्कानर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्ने- न्द्रपुष्पीक्षद्रश्वेतामहाश्वेतावृश्चिकाल्यलवणा स्ता पसवृक्षश्चेति” । इति अर्कादिगणः ॥ “अर्कादिको गणो ह्येष कफमेदोविषापहः । क्रिमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः” ॥ इति सुश्रुतः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्क पुं।

सूर्यः

समानार्थक:सूर,सूर्य,अर्यमन्,आदित्य,द्वादशात्मन्,दिवाकर,भास्कर,अहस्कर,ब्रध्न,प्रभाकर,विभाकर,भास्वत्,विवस्वत्,सप्ताश्व,हरिदश्व,उष्णरश्मि,विकर्तन,अर्क,मार्तण्ड,मिहिर,अरुण,पूषन्,द्युमणि,तरणि,मित्र,चित्रभानु,विरोचन,विभावसु,ग्रहपति,त्विषाम्पति,अहर्पति,भानु,हंस,सहस्रांशु,तपन,सवितृ,रवि,पद्माक्ष,तेजसांराशि,छायानाथ,तमिस्रहन्,कर्मसाक्षिन्,जगच्चक्षुस्,लोकबन्धु,त्रयीतनु,प्रद्योतन,दिनमणि,खद्योत,लोकबान्धव,इन,भग,धामनिधि,अंशुमालिन्,अब्जिनीपति,चण्डांशु,क,खग,पतङ्ग,तमोनुद्,विश्वकर्मन्,अद्रि,हरि,हेलि,अवि,अंशु,तमोपह

1।3।29।2।2

भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः। विकर्तनार्कमार्तण्डमिहिरारुणपूषणः॥

अवयव : किरणः

पत्नी : सूर्यपत्नी

सम्बन्धि2 : सूर्यपार्श्वस्थः

वैशिष्ट्यवत् : प्रभा

सेवक : सूर्यपार्श्वस्थः,सूर्यसारथिः

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, ग्रहः

अर्क पुं।

स्फटिकम्

समानार्थक:अर्क

3।3।4।2।2

उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः। तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्क¦ तापे, स्तुतौ च चुरा॰ उभ॰ सक॰ सेट्। अर्कयति तेआर्चिकत् त। अर्कयामास अर्कितः अर्कयितुम्।

अर्क¦ पु॰ अर्च--कर्मणि घञ् कुत्वम्।

१ सूर्य्ये,

२ इन्द्रे,

३ ताम्रे,

४ स्फटिके,

५ विष्णौ,

६ पण्डिते, (आकन्द,) इति ख्याते

७ वृक्षे,(आरख) इति ख्याते

८ क्वाथविशेषे च।

९ अर्चनीये त्रि॰।
“आ सूर्य्यो न भानुमद्भिरर्कैः” ऋ॰

६ ,

५ ,


“अर्कैःअर्चनीयैः” भा॰
“ब्रह्मादिभिः पूज्यमानैरर्चनीयत्वादर्कः” भा॰

१० ज्येष्ठे” पु॰। लक्षणया

११ अर्काधिपे वारे

१२ सप्तमीतिथौ

१३ उत्तरफल्गुनीनक्षत्रे

१४ द्वादशसंख्यायाञ्च तत्र विष्णौ।
“अर्को वाजसनः शृङ्गी” वि॰ सह॰अर्कवृक्षे
“अर्कः पलाशःखदिरः इति विष्णुध॰। सूर्य्ये
“अर्काद्विनिःसृतः प्राचीं यद्यात्यहरहः शशी” सूर्य्यसि॰
“संपर्कादर्करोचिषाम्” माघः
“स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः” माघः इन्द्रे अर्कसोदरशब्दे उदा॰। अर्कस्यापत्यम्इञ्। आर्किः सूर्यपुत्रे यमादौ, यमुनायां, तपत्याञ्च स्त्रीअरुणात्मजशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्क¦ r. 10th cl. (अर्कयति)
1. To praise.
2. To heat or warm.

अर्क¦ m. (-र्कः)
1. The sun.
2. Crystal.
3. Swallow wort, (Calotropis gigantea)
4. Copper.
5. A name of INDRA.
6. A Pandit or learned man.
7. An elder brother.
8. Sunday. E. अर्च to worship or respect, क Una4di affix, and the च is dropped; what is worshipped or res- pected: or अर्क to heat, affix अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्क [arka], a. [अर्च्-घञ्-कुत्वम् Uṇ.3.4.]. Fit to be worshipped (अर्चनीय).

र्कः A ray of light, a flash of lightning (Ved.).

The sun; आविष्कृतारुणपुरःसर एकतो$र्कः Ś.4.2.

Fire. य एवमेतदर्कस्यार्कत्वं वेद Bṛi. Up. 1.2.1.

A crystal; पुष्पार्ककेतकाभाश्च Rām.2.94.6.

Copper.

Sunday.

Membrum virile. एवा ते शेपः सहसायमर्को$ङ्गेनाङ्गं संसमकं कृणोतु Av.6.72.1.

N. of the sun-plant, Calatropis Gigantea (Mar. रुई), a small tree with medicinal sap and rind; अर्कस्योपरि शिथिलं च्युतमिव नवमल्लिकाकुसुमम् Ś.2.9; यमाश्रित्य न विश्रामं क्षुधार्ता यान्ति सेवकाः । सो$र्कवन्नृपतिस्त्याज्यः सदापुष्पफलो$पि सन् Pt.1.51. अर्के चेन्मधु विन्देत ŚB. on MS.

N. of Indra.

A sort of religious ceremony.

Praise, hymn; praising, extolling, song of praise.

A singer (Ved. in these two senses).

A learned man.

An elder brother.

Food (अर्कम् also).

N. of Viṣṇu.

A kind of decoction.

The seventh day of a month.

The उत्तरा- फल्गुनी asterism.

The number 12.

The sunstone (सूर्यकान्त); मसारगल्वर्कमयैर्विभङ्गैर्विभूषितं हेमनिबद्धचक्रम् Mb.12.46.33. cf. अर्को$र्कपर्णे स्फटिके ताम्रे सूर्ये दिवस्पतौ । ज्येष्ठभ्रातरि शुक्ले$र्कपादपे च पुमान् भवेत् ॥ Nm. -Comp. -अंशः, -कला a digit or 12th part of the sun's disc. -अश्मन्m.

उपलः the sun-stone, heliotrope, girasol.

a sort of crystal or ruby. -आह्वः the swallow wort.-इन्दुसंगमः the time of conjunction of the sun and moon (दर्श or अमावास्या). -कान्तः A class of eleven storeyed buildings; Māna.29.25-34.

कान्ता N. of a plant commonly called हुड्हुडिया.

sun's wife.

sun's shadow. -कुण्डतीर्थम् N. of a Tīrtha; Skanda P.

क्षेत्रम् the field of the sun; the sign Leo, presided over by the sun.

N. of a holy place in Orissa.-ग्रहः The eclipse of the sun; Bṛi. S. -ग्रीवः N. of the Sāman. -चन्दनः a kind of red sandal (रक्तचन्दन).-चिकित्सा Arka's work on medical science. -जः epithet of Karṇa, Yama, Sugrīva. (-जौ) the two Aśvins regarded as the physicians of Heaven. -तनयः 'a son of the sun', an epithet of Karṇa, Yama, Manu Vaivasvata, Manu Sāvarṇi and Saturn; see अरुणात्मज. (-या) N. of the rivers Yamunā and Tāpti. -त्विष्f. light of the sun. -दिनम्, -वासरः Sunday. -दुग्धम् milky sap or exudation of Arka. -नन्दनः, -पुत्रः, -सुतः, -सूनुः N. of Saturn, Karṇa or Yama. -नयन a. one whose eyes are difficult to be gazed at. (-नः) an epithet of Virat Puruṣa. -नामन् m. the red arka tree.-पत्रः, -पर्णः N. of the plant अर्क. (-त्रा) a kind of birthwort (सुनन्दा, अर्कमूला) with wedge-shaped leaves. (-त्रम्, -र्णम्) the leaf of the अर्क plant. -पादपः N. of a plant (निम्ब); another tree (आकन्द). -पुष्पम् a flower of arka-पुष्पाद्यम् N. of a Sāman. (-ष्पी), -पुष्पिका N. of a plant (कुटुम्बिनी) -पुष्पोत्तरम् N. of a Sāman. -प्रकाश a. Bright like the sun; Mb. -प्रिया N. of a plant (जव).

बन्धुः, बान्धवः N. of Buddha Śākyamuni, meaning सूर्यवंश्यः, cf. शुद्धोदनो नाम नृपो$र्कबन्धुः Bu. Ch.9.9.

a lotus (the sun-lotus).

भम् an asterism influenced by the sun.

the sign Leo.

उत्तराफल्गुनीनक्षत्र. -भक्ता = ˚कान्ता q. v. -मण्डलम् disc of the sun. -मूलः, -ला = ˚पत्रा; विलिखति वसुधामर्कमूलस्य हेतोः Bh.2.1. -रेतोजः Revanta, the son of Sūrya. -लपणम् Saltpetre. -वर्षः a solar year.

वल्लभः N. of a plant (बन्धूक; Mar. दुपारी).

a lotus. -विवाहः marriage with the arka plant (enjoined to be performed before a man marries athird wife, who thus becomes his fourth); चतुर्थादिविवाहार्थं तृतीयो$र्कं समुद्वहेत् Kāśyapa. -वेधः N. of a tree (तालीशपत्र).

व्रतः, तम् a vow performed on माघशुक्लसप्तमी.

the law or manner of the sun; when a king exacts taxes from his subjects only to add to their material comforts and happiness, just as the sun draws up water during 8 months of the year, only to give it back increased a thousandfold, he is said to follow अर्कव्रत, अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः । तथा हरेत्करं राष्ट्रान्नित्यमर्कव्रतं हि तत् ॥ Ms.9.35; cf. R.1.18 (the point of comparison may also be the imperceptible way in which the sun absorbs water, see Pt.1.221). -शोकः Ved. brilliancy of rays. -सातिः f.

finding of rays.

poetical inspiration; finding out hymns; रपत् कविरिन्द्रार्कसातौ Rv.1. 174.7. -सोदरः 'brother of the sun', an epithet of Airāvata. -हिता = ˚कान्ता q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अर्क m. ( अर्च्) , Ved. a ray , flash of lightning RV. etc.

अर्क m. the sun RV. etc.

अर्क m. (hence) the number , " twelve " , Su1ryas.

अर्क m. Sunday

अर्क m. fire RV. ix , 50 , 4 S3Br. Br2A1rUp.

अर्क m. crystal R. ii , 94 , 6

अर्क m. membrum virile AV. vi , 72 , 1

अर्क m. copper L.

अर्क m. the plant Calotropis Gigantea (the larger leaves are used for sacrificial ceremonies ; See. अर्क-कोशी, -पर्ण, पलश, etc. below) S3Br. etc. , a religious ceremony S3Br. Br2A1rUp. (See. अर्का-श्वमेधbelow)

अर्क m. praise hymn , song (also said of the roaring of the मरुत्s and of इन्द्र's thunder) RV. and AV.

अर्क m. one who praises , a singer RV.

अर्क m. N. of इन्द्रL.

अर्क m. a learned man(See. RV. viii , 63 , 6 ) L.

अर्क m. an elder brother L.

अर्क m. N. of a physician BrahmaP. (See. अर्क-चिकित्साbelow)

अर्क mn. (with अग्नेः, इन्द्रस्य, गौतमसः, etc. ) N. of different सामन्s

अर्क mn. food Naigh. and Nir. (See. RV. vii , 9 , 2 ).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Vasu, and a Vasu. Wife वासना. Sons तर्ष and others. भा. III. २१. ५१; VI. 3. १४; 6. ११ and १३.
(II)--the son of Puruja, and father of Bhar- म्याश्व. भा. IX. २१. ३१. [page१-104+ २८]
(III)--the son of Vivici Agni; see विविध; he had a number of sons like अनीकवान्, etc. वा. 1. १४५; २९. ४०; Br. II. १२. ४२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Arka, as the name of the tree Colotropis gigantea, is perhaps found in one obscure passage of the Atharvaveda.[१]

Arka (Calotropis gigantea) is often referred to in the Satapatha Brāhmaṇa (ix. 1, 1, 4. 9; its leaf: arka-parṇa, 42; arkapalāśa, i. 2, 3, 12. 13).
==Foot Notes==

  1. vi. 72, 1, where see Whitney's note. Cf. St. Petersburg Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=अर्क&oldid=488525" इत्यस्माद् प्रतिप्राप्तम्