शुक्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्रम्, क्ली, (शुच क्लेदे + “ऋज्रे न्द्राग्रवज्रेति ।” उणा० २ । २८ । इति रन्प्रत्ययेन साधु ।) मज्जजातधातुः । तत्पर्य्यायः । पुंस्त्वम् २ रेतः ३ बीजम् ४ वीर्य्यम् ५ पौरुषम् ६ तेजः ७ इन्द्रि- यम् ८ अन्नविकारः ९ मज्जारसः १० रोह- णम् ११ बलम् १२ । इति राजनिर्घ ण्टः ॥ तस्योत्पत्तिर्यथा, -- “रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते । मेदसोऽस्थि ततो मज्जा मज्जात् शुक्रस्य सम्भवः ॥ तस्य स्वरूपं यथा, -- “शुक्रं शोष्यं सितं स्निग्धं बलपुष्टिकरं स्मृतम् । गर्भवीजं वपुःसारो जीवस्याश्रय उत्तमः ॥” जीवस्याश्रय उत्तम इति । यत आह । “जीवो वसति सर्व्वस्मिन् देहे तत्र विशेषतः । वीर्य्ये रक्ते मले यस्मिन् क्षीणे याति क्षयं क्षणात् ॥” * ॥ गर्भसंजननशुक्रस्य लक्षणं यथा, -- “स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च । शुक्रमिच्छन्ति केचित्तु तैलक्षौद्रनिभञ्च तत् ॥” तस्य स्थानमाह । प्रसहामांसम् ५२ भूशयामांसम् ५३ अनूप- मांसम् ५४ जलजमांसम् ५५ जलेचरमांसम् ५६ छागमांसम् ५७ वाराहमांसम् ५८ कूर्म्म- मांसम् ५९ तित्तिरि-६० कुलिङ्ग-६१ चट- कानां मांसम् ६२ हंसमांसम् ६३ हंसबीजम् ६४ शुकपक्षिमांसम् ६५ मयूर-६६ शरारि-६७ मद्गु-६८ कादम्ब-६९ वलाका-७० वक- मांसम् ७१ जीर्णमद्यम् ७२ समस्तक्षीरम् ७३ गोदुग्धम् ७४ हस्तिनीदुग्धम् ७५ तावत्क्षीर- सन्तालिका ७६ माहिषदधि ७७ दधिसरः ७८ दधिमस्तु ७९ नवनीतम् ८० तावद्घृतम् ८१ तावदिक्षुः ८२ विशेषतः पौण्डकेक्षुः ८३ दन्त- निष्पीडितेक्षुरसः ८४ यन्त्रनिष्पीडितेक्षुरसः ८५ अग्निपक्वे क्षुरसः ८६ इक्षुफाणितम् ८७ इक्षु- गुडः ८८ इक्षुखण्डम् ८९ मधुरी ९० शुष्क- पिप्पली ९१ शुण्ठी ९२ आर्द्रकम् ९३ लशु- नम् ९४ पलाण्डुः ९५ सैन्धवम् ९६ अन्नम् ९७ सतैललवणान्वितदग्धमत्स्यः ९८ तैललवणयुक्त- पलालवेष्टितकर्द्दमलेपिताङ्गारदग्धलवणवेशवा रपुरस्कृतसार्द्रककटुतैलसन्तालितमत्स्यः ९९ शाकमत्स्याख्यव्यञ्जनम् १०० मांसरसः १०१ परिशुष्काख्यमांसम् १०२ घृतपूरः १०३ मधु- मस्तकम् १०४ दुग्धफेनकः १०५ भूशय्या १०६ एरण्डमूलम् १०७ गोक्षुरः १०८ सामान्य- वला १०९ विशेषतः पीतवला ११० अश्वगन्धा १११ प्रसारणी ११२ माषपर्णी ११३ रुदन्ती वृक्षः ११४ राजवृक्षफलम् ११५ शिलाजतुः ११६ । इति राजवल्लभात् सगृहीतम् ॥ * ॥ नेत्ररोगविशेषः । इति मेदिनी ॥ अस्य विवरणं शुक्लशब्दे द्रष्टव्यम् ॥

शुक्रः, पुं, (शुच + रन् ।) ग्रहविशेषः । तत्पर्य्यायः दैत्यगुरुः २ काव्यः ३ उशनाः ४ भार्गवः ५ कविः ६ । इत्यमरः ॥ सितः ७ आस्फुजित् ८ शतपर्व्वेशः ९ भृगुसुतः १० भृगुः ११ षोड- शार्च्चिः १२ मघाभूः १३ श्वेतः १४ श्वेतरथः १५ इति शब्दरत्नावली ॥ षोडशांशुः १६ । इति जटाधरः ॥ * ॥ तस्य शुक्रेति नामकारणं यथा, -- “निकुम्भादिषु दैत्येषु भूय एवोत्थितेष्वथ । युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत् ॥ महादेव वचोऽसह्यं शृणु त्वं परमाद्भूतम् । अविचिन्त्यमसह्यञ्च मृतानां जीवनं पुनः ॥ ये हताः प्रमथैर्दैत्या यथाशक्त्या रणाजिरे । ते सर्व्वे जीविता भूयो भार्गवेणाथ विद्यया ॥ तदिदं वै महादेव महत् कर्म्म कृतं रणे । संजातमफलं देव शुक्रविद्याबलाश्रयात् ॥ इत्येवमुक्ते वचने नन्दिना कुलनन्दिना । प्रत्युवाच प्रभुः प्रीत्या स्वार्थसाधनमुत्तमम् । गच्छ शुक्रं गणपते ममान्तिकमुपानय ॥ अहं तं संयतिष्यामि यथायोगं समेत्यति ॥ इत्येवमुक्ते रुद्रेण नन्दी गणपतिस्ततः ॥ तमनन्तमुपागम्य नन्दी संपूज्य वेगवान् ॥ तस्य नवांशजातफलम् । “नारीरक्तो ललितनयनो मञ्जुकेशः कृशाङ्गः कम्बुग्रीवो भवति कनकश्यामवर्णः सुकेशः । क्रू रः स्त्रैणः कविरतिधनो दानशीलो गुणज्ञो व्यानम्रास्यो विमलयशसा मानवो भार्गवांशे ॥” तस्य द्वादशांशजातफलम् । “शूरो बहुधनो भोगो नृत्यगीतप्रियः सदा । शुचिर्द्दाता क्षमी भोक्ता द्वादशांशे भृगोनरः ॥” तस्य त्रिंशांशजातफलम् । “बहुगुणपरिपूर्णः सुन्दरश्चारुदृष्टि- र्युवतिजनविनोदी लब्धसौख्यार्थभोगः । द्विजसुरगुरुभक्तो दानशीलः कृपालु- रसुरपतिगुरोः स्यान्मानवस्त्रिं शकांशे ॥” इति कोष्ठीप्रदीपः ॥ विष्कुम्भादि-सप्तविंशति-योगान्तर्गत-चतुर्विंश- योगः । तत्र जातफलम् । “हास्यो विवादे विजयी सभायां मद्गन्धमाल्याम्बररत्नयुक्तः । जितेन्द्रियः स्यान्मनुजो महौजाः शुक्राभिधाने जननं हि यस्य ॥” इति कोष्ठीप्रदीपः ॥ * ॥ अग्निः । चित्रकवृक्षः । ज्यैष्ठमासः । इत्यमरः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्र पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।56।1।3

सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः। शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

शुक्र पुं।

आग्नेयदिशायाः_ग्रहः

समानार्थक:शुक्र

1।3।3।2।2

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

स्वामी : आग्नेयदिशायाः_स्वामी

पदार्थ-विभागः : , द्रव्यम्, तेजः, ग्रहः

शुक्र पुं।

शुक्राचार्यः

समानार्थक:शुक्र,दैत्यगुरु,काव्य,उशनस्,भार्गव,कवि

1।3।25।1।1

शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः। अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः॥

पदार्थ-विभागः : नाम, द्रव्यम्, आत्मा, ऋषिः

शुक्र पुं।

ज्येष्ठमासः

समानार्थक:ज्येष्ठ,शुक्र

1।4।16।1।5

वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम्. आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

शुक्र नपुं।

रेतस्

समानार्थक:शुक्र,तेजस्,रेतस्,बीज,वीर्य,इन्द्रिय

2।6।62।1।1

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च। मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्र¦ न॰ शुच--रक् नि॰ कुत्वम्।

१ मज्जजाते

२ चरमधातौअमरः।

३ नेत्ररोगभेदे

२८

४४ पृ॰ दृश्यम्।

५ दैत्यगुरौग्रहभेदे अमरः।

६ अग्नौ

७ चित्रकवृक्षे

८ ज्यैष्ठमासेअमरः विष्कम्भादिषु योगेष मध्ये

९ चतुर्विंशे योगे चपु॰ ज्यो॰ त॰। धातुभेदशुक्रस्योत्पत्तिकारणस्वरूपादिकं भावप्र॰उक्तं यथा
“रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते। मेदसोऽस्थि ततो मज्जा मज्ज्ञः शुक्रस्य सम्भवः”।
“ततः स्थूलो भागो रसो मासेनं पुंसां शुक्रं स्त्रीणा-ञ्चार्त्तवं शुक्रञ्च भवति। उक्तञ्च सुश्रुते
“एवं मासेनरसः शुक्रो भवति” ‘ स्त्रीणाञ्चेति’। चकारात् स्त्रीणा-मपि शुक्रं भवति। अतएवोक्तं सुश्रुते
“योषितोऽपिस्नवत्येव शुक्रं पुंसः समागमे। तत्र गर्भस्य किञ्चित्तुकरोतीति न चिन्त्यते”। गभस्य शुद्धस्य विकृतस्य तुगर्मस्य कारणं तदपि भवति। यत उक्तम्
“यदा ना-[Page5125-b+ 38] र्य्यावुपेयातां वृषस्यन्त्यौ कथञ्चन। मुञ्चन्त्यो शुक्रमन्यो-ऽन्यमनस्थि तत्र जायते” इति। एतेन स्त्रीणां सप्तमोधातुरार्त्तवं शुक्रमष्टम इति बोधितम् आशयाधिक्यवत्।
“स्त्रीणां गर्भोपयोगि स्यादार्त्तवं सर्वसम्मतम्। तासा-मपि बले वर्णं शुक्रं पुष्टिं करोति हि”। एवं रस एवकेदारकुल्यान्यायेन सर्वान् धातून् पूरवन् मासेननवदण्डोत्तरेण शुक्रमार्त्तवं च भवतीति सिद्धान्तः। एवंसति साद्रक्तमिति सङ्गतमेव। ततो मांसन्ततो रक्तो-त्पत्तेरनन्तरं मांसं जायते रसादेवेत्यर्थः। मांसान्मेदःप्रजायत इति। मांसादनन्तरं मेदः प्रजायते रसादेवे-त्यर्थः। मेदसोऽस्थि जायते रसादेवेत्यर्थः। एवं ततोमज्जा अग्रे शुद्धं शुक्रं सम्भवतीत्यर्थः। रसः शरीरेत्रिधा सञ्चरति। तथा चोक्तम्
“रसः शरीरे शब्दा-र्चिर्जलसन्तानवत् त्रिधा। सञ्चरत्यनुरूपोऽयं नित्यमेवहि देहिनाम्”। अस्यायमभिप्रायः। पुरुषास्तीक्ष्णाग्नयोमध्यमाग्नयो मन्दाग्नयश्च भवन्ति। तत्र तीक्ष्णाग्नीनांस रसः शब्दसन्तानवत् शीघ्रं सञ्चरति। मध्यमाग्नीना-मर्चिःसन्तानवन्मघ्यवेगेन चरति मन्दाग्नीनां जल-सन्तानवन्मन्दं चरति। तेन मासेन रसः शुक्रं भव-तीति यदुक्तम् तन्मध्यवगेन चरति। मन्दाग्नीनांजलमन्तानवन्मन्द चरति। तेन मासेन रसः शुक्रं” भवतीतिरदुक्तं तन्मध्यमाग्नीनधिकृत्योक्तम्। दीप्ताग्नीनान्तु रसःकिञ्चिन्थ्नेन मासेन शुक्रं भवति। मन्दाग्नेः किञ्चिद॰केन मासेनेनि सिद्धान्तः। तर्हि वाजीकरणानामोष-धीनां किं प्रयोजनमित्याह
“वाजीकरिण्य आषध्यःस्वप्रभावगुणोच्छ्रयात्। विरेचवन्ति ताः शुक्रं विरे-किद्रव्यवन्नृणाम्”। वाजीकरिण्यः याभिः ओषधीभिःपुरुषः शुक्राधिक्यात् स्त्रोषु वाजिवत् सामर्य्यं प्राप्नोतिताः वाजीकरिण्यः स्वप्रभावगुणोच्छ्रयात्। तत्र काश्चि-दीषध्यः स्वप्रभावाधिक्यात्, काश्चित् स्वगुणाधिक्यात्,काश्चित् स्वप्रभावगुणाधिक्यात्। तत्र सङ्कल्पपादलेप-विशिष्टकान्तास्पर्शादयः स्वप्रभावाधिक्यात् शुक्रं विरे-चयन्ति। घृतक्षीरादयः स्वगुणाधिक्यात्। स्निग्ध-त्वाधिक्यात् माषादयः स्वप्रभावस्निग्धत्वादिगुणाधि-क्यात्। वाजीकरण्य इति बहुवचनमाद्यार्थानुवर्त्तनम्। बल्यं वृंहणं जीवनीयगणादयः तद्वद्बाद्धव्याः। विरे-चयन्ति स्वप्रभावगुणाविक्यात् शीघ्रमेवं रसाद्युत्पाद-नपूर्वकं शुक्रं जनयित्वा प्रवर्त्तयन्ति। यत आह
“दुग्धं[Page5126-a+ 38] माषाश्च भल्ला{??}फलमज्जामलानि च। जनकानि निग-द्यन्ते रेचनानि च रेतसः”। ननु वालानां कथं शुस्तंन दृश्यते इत्यत आह
“बालानां शुक्रमस्त्येव किन्तु सौ-क्ष्म्यान्न दृश्यते। पुष्पाणां मुकुले गन्धो यथा सन्नपिनाप्यते। तेषां यदेव तारुण्ये पुष्टत्वाद्व्यक्तिमेति हि। कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा। रोमराज्या-दयः पुंसां नारीणामपि यौवने। जायतेऽत्र च योभेदो ज्ञेयो व्याख्यानतः स च”। व्याख्यानं यथा पुंसांरोनोराजीश्मश्रुप्रभृतयः नारीणान्तु रीमराजीस्तन-स्तन्यार्त्तवप्रभृतयः। ननु, अन्नरसो वृद्धस्य धातुवृद्धिंकथं न करोतीत्याह
“वार्द्धके वर्द्धमानेन वायुना रस-शोषणात्। न तथा धातुवृद्धिः स्यात्ततस्तत्रानिलं जयेत्”। अथ शुक्रस्य स्वरूपमाह
“शुक्रं सौम्यं सितं स्निग्धंबलपुष्टिकरं स्मृतम्। गर्भवीजं वपुःसारो जीवस्याश्रयउत्तमः”। जीवस्याश्रय उत्तम इत्याह
“जीवी वसतिसर्वस्मिन् देहे तत्र विशेषतः। वीर्य्ये रक्ते मले यस्मिन्क्षीणे याति क्षयं क्षणात्”। अथ गर्भसञ्जननशुक्रस्यलक्षणमाह
“स्फटिकाभं द्रवं स्निग्धं मधुरं मधुगन्धि च। शुक्रमिच्छन्ति केचित्तु तैलक्षीरनिभञ्च तत्”। अथ शुक्रस्यस्थानमाह
“यथा पयसि सर्पिस्तु गूढश्चेक्षौ रसो यथा। एवं हि सकले काये शुक्रं तिष्ठति देहिनाम्”। अत्रसर्पिर्दृष्टान्तो बहुशुक्रेऽल्पमथनेन सर्पिःशुक्रयोर्ला-भात्। इक्षुरसदृष्टान्तस्तु स्वल्पशुक्रे पुंसि अतिपीड-नेनेक्षुरसशुक्रयोर्लाभात्। अथ शुक्रस्य क्षरणमार्ग-माह
“द्व्यङ्गुले दक्षिणे पार्श्वे वस्तिद्वारस्य चाप्यधः। मूत्रस्रोतपथे शुक्रं पुरुषस्य प्रवर्त्तते”। वृद्धवाग्भटो-ऽप्याह
“सप्तमी शुक्रधरा द्व्यङ्गुले दक्षिणे पार्श्वे वस्ति-द्वारस्य चाप्यधोमूत्रमार्गमाश्रिता सकलशरीरव्यापिनीशुक्रं प्रवर्त्तयतीति। सप्तमी कला। अथ शुक्रक्षरण-कारणमाह
“कृत्स्नदेहस्थितं शुक्रं प्रसन्नमनसस्तथा। स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् सम्प्रवर्त्तते”। स्त्रीसु-रतरूपं व्यायामं कुर्वतः। अन्यच्च
“शुक्रं कामेन का-मिन्या{??}नात् स्पर्शनादपि। शब्दसंश्रवणातु ध्यानात्संयीगाच्च प्रवर्त्तते”। दैत्यगुरोः शुक्रनामकारणं काशीख॰

१७ अ॰ उक्तं यथा
“नन्दिनाऽपहृते शुक्रे गिलिते च विषादिना” इत्युपक्रमे
“तेन शब्देन महता शुक्रः शम्भूदरे स्थितः। छिद्रा-न्वेषी भ्रमन् सोऽथ विनिकेतो यथानिशम्। सप्त लोकान्[Page5126-b+ 38] सपातालान् रुद्रदेहे विलोकयन्। ब्रह्मनारायणे-न्द्राणां सादित्याप्सरसां तथा। भुवनानि विचित्राणियुद्धञ्च प्रमथासुरम्। सवर्षाणां शतं कुक्षौ” भवस्य प-रितो भ्रमन्। ततः स ददृशे रन्ध्रं शुचेरन्ध्रं खलोयथा। शाम्भवेनाथ योगेन शुक्ररूपेण भार्गवः। चस्कन्द च सनामापि ततो देवेन भाषितः। जठरान्नि-र्गते शुक्रे देवोऽपि मुमुदेतराम्। मूयः श्रेयो भवेद्यन्मे न स्थितो जठरे द्विजः। शुक्रवन्निःसृतो यस्मा-त्तस्मात्त्वं भृगुवन्दन। कर्मणानेन शुक्रोऽपि मम पुत्रो-ऽसि गम्यताम्”। शुक्रग्रहस्वरूपादि वृहज्जातके ग्रहयोन्यध्याये उक्तदृश्यम्। तत्कक्षादिमानं खगोलशब्दे

२४

२५ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्र¦ m. (-क्रः)
1. The planet VENUS or its regent, the son of BHRIGU, and preceptor of the Daityas or Titans.
2. A name of fire.
3. The month Jye4sht'ha, (April-May.) n. (-क्रं)
1. Semen virile.
2. The essence of anything.
3. A morbid affection of the iris, change of colour, ulceration, &c. accompanied by imperfect vision. E. शुच् to grieve, &c., Una4di aff. रक्, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्र [śukra], a. [शुच्-रक् नि˚ कुत्वम् Uṇ.2.28] Ved.

Bright, radiant; स पर्यगाच्छुक्रम् Īśop.8; shining.

White, pure; रोचिष्णु जायते शुक्रं तद्रूपगुणमुच्यते Mb.12.232.6.

क्रः The planet Venus.

N. of the preceptor of the Asuras, who, by means of his magical charm, restored to life the demons killed in battle; see कच, देवयानी and ययाति.

The month of Jyeṣṭha; रथस्वन इति ह्येते शुक्र- मासं नयन्त्यमी Bhāg.12.11.35.

N. of Agni or fire.

N. of the plant Chitraka.

क्रम् Semen virile; पुमान् पुंसो$धिके शुक्रे स्त्री भवत्यधिके स्त्रियाः Ms.3.49;5.63.

The essence of anything.

Male and female energy.

Ved. Water.

Brightness, clearness, light; यथा पुरस्तात् सविता दृश्यते शुक्रमुच्चरन् Mb.5.75.12.

Morbid affection of the iris.

Gold, wealth. -Comp. -अङ्गः a peacock. -कर a. spermatic. (-रः) the marrow of the bones. -कृच्छ्रम् a particular urinary disease. -दोषः defect of semen; impotence. -भुज् f a pea-hen. -भूःm. the marrow of the bones. -मेहः seminal diabetes.-वर्ण a. bright coloured. -वारः, -वासरः Friday. -शिष्यः a demon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्र mf( आ)n. (fr. 1. शुच्See. शुक्ल)bright , resplendent RV. AV. VS. Br. MBh.

शुक्र mf( आ)n. clear , pure RV. AV. VS. S3Br.

शुक्र mf( आ)n. light-coloured , white RV. AV. S3a1n3khBr.

शुक्र mf( आ)n. pure , spotless RV. Br.

शुक्र m. N. of अग्निor fire R.

शुक्र m. of a month ( ज्येष्ठ= May-June , personified as the guardian of कुबेर's treasure) MBh. Sus3r.

शुक्र m. the planet Venus or its regent (regarded as the son of भृगुand preceptor of the दैत्यs) MBh. R. etc.

शुक्र m. clear or pure सोमRV.

शुक्र m. (with or scil , ग्रह)a partic. ग्रहor receptacle for सोमVS. S3Br.

शुक्र m. a partic. astrol. योगL.

शुक्र m. a N. of the व्याहृतिs( भूर्, भुवः, स्वर्) MW.

शुक्र m. a kind of plant(= चित्रक) ib.

शुक्र m. N. of a मरुत्वत्Hariv.

शुक्र m. of a son of वसिष्ठVP.

शुक्र m. of the third मनुHariv.

शुक्र m. of one of the seven sages under मनुभौत्यMa1rkP.

शुक्र m. of a son of भवVP.

शुक्र m. of a son of हविर्-धान(See. शुक्ल) VP.

शुक्र m. (with जैनs) of a partic. कल्प(See. )

शुक्र n. brightness , clearness , light RV. Up. MBh. R.

शुक्र n. (also pl. )any clear liquid (as water , सोमetc. ) RV. VS.

शुक्र n. juice , the essence of anything Br. S3rS. (also pl. )

शुक्र n. semen virile , seed of animals (male and female) , sperm RV. etc.

शुक्र n. a morbid affection of the iris (change of colour etc. accompanied by imperfect vision ; See. शुक्ल) Sus3r. S3a1rn3gS.

शुक्र n. a good action L.

शुक्र n. gold , wealth L.

शुक्र n. N. of a सामन्A1rshBr.

शुक्र n. of a Vedic metre RPra1t.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(alias उशनस्) a son of Kavi (हविर्धान and दिव्या, hence काव्य); married ऊर्जस्वती, and father of [page३-439+ ४९] देवयानी through जयन्ती. फलकम्:F1:  भा. III. 1. २२; IV. 1. ४५; V. 1. ३५; VI. 7. १८; वा. ६३. २३; ६५. ७४; ९३. ८५; १०१. ३३; Vi. I, १४. 2.फलकम्:/F The Purohita of हिरण्यकशिपु. Father of शण्ड and Marka, tutors of प्रह्लाद. Took part in प्रह्लाद's coronation. A ब्रह्मऋषि: Heard of the in- sult offered to his daughter by शर्मिष्ठा, the daughter of the ruler वृषपर्वन् and left the capital. The Purohita of वृषपर्वन्, the latter made him stay offering to make his daughter a slave of देवयाणी. In offering the latter to ययाति, he asked him not to share his bed with शर्मिष्ठा, cursed ययाति to become aged for having shared his bed with शर्मिष्ठा, and on an appeal mitigated it by saying that he could exchange his old age with youth of another if he found one to accept the exchange; फलकम्:F2:  भा. IX. Ch. १८ (whole); VII. 5. 1-2 १०. ३३; Br. III. ६८. १५; M. २५. 4, १६; २७. २६, ३७; ३०. ३०-36; ३२. २३, २६; ३३. 2 and २६.फलकम्:/F joined Soma in तारकामय war: blessed the Asuras in this war: fought with बृहस्पति in a देवासुर battle. फलकम्:F3:  भा. IX. १४. 6; VIII. १०. ३३.फलकम्:/F Brought back to life the unconscious Bali by सञ्जीविनी Vidya. Presented Bali with an unfading garland of flowers; knowing वामन to be Hari, warned Bali from agreeing to his request. Bali would not hear, and शुक्र cursed him to lose all श्री. At the bidding of Hari com- pleted the यज्ञ begun by Bali. फलकम्:F4:  Ib. VIII. ११. ४७-8; १५. 6; १९. ३०-43; २०. 1-१५; २३. १८; Br. III. ३०. ५४; ६५. ३१; M. १९२. १०; २४६. 1.फलकम्:/F The third वेदव्यास. Heard the पुराण from वायु and told it to बृहस्पति; फलकम्:F5:  Br. III. 1. ७६ and ८६; १०. १८; II. ३५. ११७; IV. 4. ५९.फलकम्:/F wor- shipped स्थानु with severe penance; born in तिष्यनक्षत्र: married mind-born daughter of पितृस् (Somapas) and father of 4 sons, त्वष्ट्रि, Varatri, शण्ड and Marka; फलकम्:F6:  Ib. I. 1. १२७-9; II. २४. ५०-51 and १३१; ३३. ३२; III. 1. ७५-8; १०. ८६-7; ६८. १५, ८६-7.फलकम्:/F cursed the Asuras when they lost their empire, and यज्ञ came to the side of Devas. Asura's appeal and शुक्र's penance to शिव. Finding the Asuras having no आचार्य, the Devas attacked them who appealed to शुक्र's mother. विष्णु at the instance of Indra slew her, a woman and a wife of भृगु, for which विष्णु was cursed to be born on earth as man seven times. Indra then set up his daughter जयन्ती to serve शुक्र and earn his goodwill. Pleased with her service, शुक्र agreed to live with her as husband for ten years. After this period, बृहस्पति assumed his form and deluded the Asuras. शुक्र who grew angry cursed the Asuras at which बृहस्पति felt happy and threw off his disguise. They appealed to शुक्र for help once again or threatened to leave for रसातलम्. He managed to get back their kingdom in the epoch of सावर्णि [page३-440+ ४८] when Bali was emperor; फलकम्:F7:  Ib. III. ७२. ९३-195; ७३. 2, ५८; M. ४७. ८६-111, १७२-202.फलकम्:/F lives in Bhuvarlokam; आश्रम of, located below the सहस्रशिखर and Kumuda hills; फलकम्:F8:  Br. IV. 2. ३०; वा. ३८. ६०-2;फलकम्:/F consecrated भण्ड on the throne; फलकम्:F9:  Br. IV. १२ 2-6; १७. ५६.फलकम्:/F revealed अन्गारकव्रत to विऋओचन; फलकम्:F१०:  M. ६२. 6, २७-40.फलकम्:/F preached peace between the devas and asuras after seeing the destruction of twelve wars: wanted to excel बृहस्पति in मन्त्र by the grace of शिव and learnt नीति from शिव; फलकम्:F११:  Ib. ४७. ६१-84.फलकम्:/F encouraged Asuras by giving them his pupils शण्ड and Marka for assistance. But his curse tells when the pupils desert them. Both were bought off by gods who offered them a status in sacrifices. This resulted in the helplessness of Asuras who entered रसातलम्; फलकम्:F१२:  Ib. ४७. २१०-233; ४८. ९३; ९३. १४.फलकम्:/F appointed Purohita of the Asuras; expert in सञ्जीविनी vidya1, revived the dead back to life; फलकम्:F१३:  Ib. २५. 9.फलकम्:/F taught Kaca, son of बृहस्पति; फलकम्:F१४:  Ib. २५. ४७.फलकम्:/F has ruled that the son of the king who pleases his father best is entitled to the throne; फलकम्:F१५:  Ib. ३४. २४-5.फलकम्:/F a ऋषि; फलकम्:F१६:  Ib. ४७. ६२ and ११४; १२६. ६९; १४५. ९२.फलकम्:/F a मन्त्रकृत्; फलकम्:F१७:  Ib. १४५. १०३.फलकम्:/F asked Bali to treat वामन with choice gift. ^१८ Ib. २४६. 3.
(II)--goes round Dhruva, and is believed to cause rain by his rapid marches, before or after or along with the sun; फलकम्:F1:  भा. IV. 9. २१; V. २२. १२.फलकम्:/F the planet above Budha; फलकम्:F2:  Br. IV. 2. १३२; वा. १०१. १३२.फलकम्:/F fed by the विश्वश्रव ray of the sun: of १६ rays of white watery region: 1/१६ in size to the moon; फलकम्:F3:  Ib. II. २४. ६९. ९५ and १०४.फलकम्:/F to be worshipped when it begins to rise or is opposite or at the commencement or end of a journey; फलकम्:F4:  M. ७३. 1.फलकम्:/F gifts to be given to a सामग; फलकम्:F5:  Ib. १६३. ३९.फलकम्:/F on the left, a bad omen; an auspicious planet. फलकम्:F6:  Ib. १६४. 8.फलकम्:/F car of, drawn by earth-born horses armed with arrows and adorned with pennon. फलकम्:F7:  वा. ५२. ७४-5; Vi. II. १२. १७.फलकम्:/F [page३-441+ २५]
(III)--the month sacred to मीत्र. भा. XII. ११. ३५; Br. II. १३. 9; वा. ३०. 8.
(IV)--the नाग presiding over the month of शुचि. भा. XII. ११. ३६.
(V)--a son of ऊरु and आग्नेयी. Br. II. ३६. १०८.
(VI)--a name of शिव. Br. III. ७२. १८३.
(VII)--one of the twenty Sutapa गणस्. Br. IV. 1. १४; वा. १००. १४.
(VIII)--a son of ऊर्जा and वसिष्ठ: a sage of the epoch of Bhautya Manu; of the XIV epoch of Manu. Br. IV. 1. ११३; Vi. I. १०. १३; III. 2. ४४.
(IX)--a son of हविर्धान. M. 4. ४६.
(X)--a son of Auttama Manu; married गौट् the mind-born daughter of the मानस Pitr2s. M. 9. २०; १५. १५.
(XI)--a son of सावर्णि Manu; the hero. M. 9. ३३.
(XII)--a son of प्रजापति and overlord of Daityas; फलकम्:F1:  वा. १०. ७२; ३८. ६२; ५३. ३३.फलकम्:/F mother of, brought back to life by भृगु. फलकम्:F2:  Ib. 1. १५०.फलकम्:/F [page३-442+ २४]
(XIII)--the शुक्ल Paks2a. वा. ५२. ३७.
(XIV)--a son of Jala or waters. Vi. I. 8. ११.
(XV)--a son of Nandana. Vi. IV. २४. ५६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śukra^1 : m.: Name of the planet Venus, also called Bhārgava (7. 143. 30).


A. Description: lustrous (tejasvin) 12. 278. 5.


B. History:

(1) Yudhiṣṭhira once asked Bhīṣma how Uśanas of imperishable lustre became Śukra and how he acquired prosperity (kathaṁ cāpy uśanā prāpa śuktratvam amaradyutiḥ/ṛddhiṁ sa ca kathaṁ prāptaḥ) 12. 278. 4 (Nī., however, on Bom. Ed. 12. 289. 5 explains śukratvaṁ as śukrotpannatvam, cf. sa viniṣkramya śiśnena śukratvam abhipedivān 12. 278. 32); Yudhiṣṭhira also asked Bhīṣma why does Śukra not move through the middle of the sky (na yāti ca sa tejasvī madhyena nabhasaḥ katham) 12. 278. 5; 12. 278. 32 (Nī., however, on Bom. Ed. 12. 289. 5: tasya ākāśagatiḥ kutaḥ kuṇṭhitety arthaḥ/ saptarṣivad dvīrūpeṇa sthitasya śukrasya bhūsthamūrtiviṣayaka evāyaṁ praśno na bhacakrasthamūrtiviṣayaḥ tena yathā bhaumānāṁ vasiṣṭhādīnāṁ svarge 'pi gatir asti naivaṁ bhaumasya śukrasyāstīti gamyate/);

(2) Parāśara told Janaka that Uśanas became Śukra by propitiating Devadeva (Śiva); and by praising Devī (Umā) he, covered with lustre, delights in the sky (gataḥ śukratvam uśanā devadevaprasādanāt/ devīṁ stutvā tu gagane modate tejasā vṛtaḥ) 12. 281. 14 (a reference to 12. 278. 13-37);

(3) Planet Śukra is the son of Kavi (śukraḥ kavisuto grahaḥ) 1. 60. 40 (Nī. on Bom. Ed. 1. 66. 42: śukro grahatvād eva lokānāṁ prāṇayātrāyāṁ varṣāvarṣādikārye niyuktaḥ)


C. Importance:

(1) Śukra, along with other planets, visits the sabhā of Brahman 2. 11. 20;

(2) finds place in the Daivatavaṁśa 13. 151. 12.


D. Name of Sūrya: Śukra appears as the 23rd name in the list of the 108 names of Sūrya taught by Dhaumya to Yudhiṣṭhira 3. 3. 19.


E. Auspicious:

(1) When Dhṛtarāṣṭra heard that the planet Śukra and Sūrya both together were favourable to the sons of Kuntī for their victory in war he did not hope to win (yadāśrauṣaṁ śukrasūryau ca yuktau kaunteyānām anulomau jayāya…tadā nāsaṁse vijayāya saṁjaya//) 1. 1. 129;

(2) Bhīṣma told Yudhiṣṭhira that in wars, victory was on that side for which wind, Sūrya and the planet Śukra were favourable; if they all were simultaneously present, each time the former was stronger than the latter (yato vāyur yataḥ sūryo yataḥ śukras tato jayaḥ/pūrvaṁ pūrvaṁ jyāya eṣāṁ saṁnipāte yudhiṣṭhira 12. 101. 17.


F. Bad effect: While Śukra is in conjunction with the two Proṣṭhapadās it has wealth (as Kubera, the lord of riches, also has); Śukra in that position takes away from men whatever they have earned according to their desires 5. 112. 3 (for citation and Nī.'s comm. see Pūrvā Bhādrapadā ); (for Śukra as a great sage and perfect in yoga depriving also Kubera of his wealth see 12. 278. 7-9).


G. Omens: Among the bad omens noticed by the Vyāsa before the war one was related to Śukra's ascending the Pūrva Proṣṭhapada and then, after going over to the Uttara Proṣṭhapada, both looking back at the Pūrva Proṣṭhapada 6. 3. 14 (for citation see Uttarā Bhādrapadā ).


H. Similes:

(1) The battle between Drupada and Jayadratha, delightful to the spectators (īkṣitṛprītijananam), was like the one between Śukra and Aṅgāraka 6. 43. 54;

(2) Droṇa and Arjuna met in battle like Budha and Śukra in the sky (nabhastale) 6. 97. 57;

(3) The battle between Prativindhya and Duḥśāsana was like the one between Budha and Bhārgava (Śukra) in a cloudless sky (vyapetajalade vyomni) 7. 143. 30;

(4) Arjuna, with Kṛṣṇa and Sātyaki by his side in the chariot, looked like the darknessdestroying Śaśin with Budha and Śukra 7. 60. 20. [For Śukra also see Section 1. 7]


_______________________________
*2nd word in right half of page p271_mci (+offset) in original book.

previous page p270_mci .......... next page p272_mci

Śukra^2 : m.: Name of the month Jyaiṣṭha, mentioned mostly along with Śuci.

Similes:

(1) When Bhīma strode fast, wind generated by the speed of his thighs blew as it does at the advent of the months Śukra (Jyaiṣṭha) and Śuci (Āṣāḍha) (pravavāv anilo rājañ śuciśukrāgame yathā) 1. 138. 1. (Nī. on Bom. Ed. 1. 151. 2: śuciśukrāgame jyeṣṭhāṣāḍhayoḥ samaye);

(2) Duryodhana, burning with anger after witnessing the Rājasūya of the Pāṇḍavas, was drying up as does scanty water at the advent of Jyaiṣṭha and Āṣāḍha (śuciśukrāgame kāle śuṣye toyam ivālpakam) 2. 43. 21 (Nī. on Bom. Ed. 2. 47. 24: śuciśukrau jyeṣṭhāṣāḍhau tayor āgame grīṣmartau);

(3) Arjuna, tormenting his enemies with his Gāṇḍīva bow drawn full circle and his arrows issuing from it like hot rays, shone like the haloed sun in the middle of the months Jyaiṣṭha and Āṣāḍha (tapan ripūn arjunabhāskaro babhau/śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagas tathā//) 8. 57. 57. [See Jyeṣṭhāmūla ]


_______________________________
*1st word in right half of page p272_mci (+offset) in original book.

previous page p271_mci .......... next page p273_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śukra^1 : m.: Name of the planet Venus, also called Bhārgava (7. 143. 30).


A. Description: lustrous (tejasvin) 12. 278. 5.


B. History:

(1) Yudhiṣṭhira once asked Bhīṣma how Uśanas of imperishable lustre became Śukra and how he acquired prosperity (kathaṁ cāpy uśanā prāpa śuktratvam amaradyutiḥ/ṛddhiṁ sa ca kathaṁ prāptaḥ) 12. 278. 4 (Nī., however, on Bom. Ed. 12. 289. 5 explains śukratvaṁ as śukrotpannatvam, cf. sa viniṣkramya śiśnena śukratvam abhipedivān 12. 278. 32); Yudhiṣṭhira also asked Bhīṣma why does Śukra not move through the middle of the sky (na yāti ca sa tejasvī madhyena nabhasaḥ katham) 12. 278. 5; 12. 278. 32 (Nī., however, on Bom. Ed. 12. 289. 5: tasya ākāśagatiḥ kutaḥ kuṇṭhitety arthaḥ/ saptarṣivad dvīrūpeṇa sthitasya śukrasya bhūsthamūrtiviṣayaka evāyaṁ praśno na bhacakrasthamūrtiviṣayaḥ tena yathā bhaumānāṁ vasiṣṭhādīnāṁ svarge 'pi gatir asti naivaṁ bhaumasya śukrasyāstīti gamyate/);

(2) Parāśara told Janaka that Uśanas became Śukra by propitiating Devadeva (Śiva); and by praising Devī (Umā) he, covered with lustre, delights in the sky (gataḥ śukratvam uśanā devadevaprasādanāt/ devīṁ stutvā tu gagane modate tejasā vṛtaḥ) 12. 281. 14 (a reference to 12. 278. 13-37);

(3) Planet Śukra is the son of Kavi (śukraḥ kavisuto grahaḥ) 1. 60. 40 (Nī. on Bom. Ed. 1. 66. 42: śukro grahatvād eva lokānāṁ prāṇayātrāyāṁ varṣāvarṣādikārye niyuktaḥ)


C. Importance:

(1) Śukra, along with other planets, visits the sabhā of Brahman 2. 11. 20;

(2) finds place in the Daivatavaṁśa 13. 151. 12.


D. Name of Sūrya: Śukra appears as the 23rd name in the list of the 108 names of Sūrya taught by Dhaumya to Yudhiṣṭhira 3. 3. 19.


E. Auspicious:

(1) When Dhṛtarāṣṭra heard that the planet Śukra and Sūrya both together were favourable to the sons of Kuntī for their victory in war he did not hope to win (yadāśrauṣaṁ śukrasūryau ca yuktau kaunteyānām anulomau jayāya…tadā nāsaṁse vijayāya saṁjaya//) 1. 1. 129;

(2) Bhīṣma told Yudhiṣṭhira that in wars, victory was on that side for which wind, Sūrya and the planet Śukra were favourable; if they all were simultaneously present, each time the former was stronger than the latter (yato vāyur yataḥ sūryo yataḥ śukras tato jayaḥ/pūrvaṁ pūrvaṁ jyāya eṣāṁ saṁnipāte yudhiṣṭhira 12. 101. 17.


F. Bad effect: While Śukra is in conjunction with the two Proṣṭhapadās it has wealth (as Kubera, the lord of riches, also has); Śukra in that position takes away from men whatever they have earned according to their desires 5. 112. 3 (for citation and Nī.'s comm. see Pūrvā Bhādrapadā ); (for Śukra as a great sage and perfect in yoga depriving also Kubera of his wealth see 12. 278. 7-9).


G. Omens: Among the bad omens noticed by the Vyāsa before the war one was related to Śukra's ascending the Pūrva Proṣṭhapada and then, after going over to the Uttara Proṣṭhapada, both looking back at the Pūrva Proṣṭhapada 6. 3. 14 (for citation see Uttarā Bhādrapadā ).


H. Similes:

(1) The battle between Drupada and Jayadratha, delightful to the spectators (īkṣitṛprītijananam), was like the one between Śukra and Aṅgāraka 6. 43. 54;

(2) Droṇa and Arjuna met in battle like Budha and Śukra in the sky (nabhastale) 6. 97. 57;

(3) The battle between Prativindhya and Duḥśāsana was like the one between Budha and Bhārgava (Śukra) in a cloudless sky (vyapetajalade vyomni) 7. 143. 30;

(4) Arjuna, with Kṛṣṇa and Sātyaki by his side in the chariot, looked like the darknessdestroying Śaśin with Budha and Śukra 7. 60. 20. [For Śukra also see Section 1. 7]


_______________________________
*2nd word in right half of page p271_mci (+offset) in original book.

previous page p270_mci .......... next page p272_mci

Śukra^2 : m.: Name of the month Jyaiṣṭha, mentioned mostly along with Śuci.

Similes:

(1) When Bhīma strode fast, wind generated by the speed of his thighs blew as it does at the advent of the months Śukra (Jyaiṣṭha) and Śuci (Āṣāḍha) (pravavāv anilo rājañ śuciśukrāgame yathā) 1. 138. 1. (Nī. on Bom. Ed. 1. 151. 2: śuciśukrāgame jyeṣṭhāṣāḍhayoḥ samaye);

(2) Duryodhana, burning with anger after witnessing the Rājasūya of the Pāṇḍavas, was drying up as does scanty water at the advent of Jyaiṣṭha and Āṣāḍha (śuciśukrāgame kāle śuṣye toyam ivālpakam) 2. 43. 21 (Nī. on Bom. Ed. 2. 47. 24: śuciśukrau jyeṣṭhāṣāḍhau tayor āgame grīṣmartau);

(3) Arjuna, tormenting his enemies with his Gāṇḍīva bow drawn full circle and his arrows issuing from it like hot rays, shone like the haloed sun in the middle of the months Jyaiṣṭha and Āṣāḍha (tapan ripūn arjunabhāskaro babhau/śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagas tathā//) 8. 57. 57. [See Jyeṣṭhāmūla ]


_______________________________
*1st word in right half of page p272_mci (+offset) in original book.

previous page p271_mci .......... next page p273_mci

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śukra, according to Tilak,[१] has in two passages of the Rigveda[२] the sense of a planet. This is most improbable. Cf. Manthin.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्र पु.
द्रोणकलश में स्थित सोमरस (जो पवित्र = शोधक से शुद्ध या शोधित होकर नीचे टपका हो), ‘शुक्रो द्रोणकलशे’, का.श्रौ.सू. 9.5.18; 9.9.21; एक साम का नाम, श्रौ.को. (सं.) II.88।

  1. Orion, 162.
  2. iii. 32, 2;
    ix. 46, 4.
"https://sa.wiktionary.org/w/index.php?title=शुक्र&oldid=504963" इत्यस्माद् प्रतिप्राप्तम्