मन्थिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थिन्¦ mfn. (-न्थि-न्थिनी-न्थि)
1. Agitating, churning.
2. Paining, afflict- ing. m. (-न्थि) Semen virile. f. (-नी) A churning-vessel. E. मन्थ् to churn, णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थिन् [manthin], a. [मन्थ् णिनि]

Churning, stirring.

Afflicting, annoying. -m.

Semen virile.

Ved. Soma juice. -नी A churning-vessel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थिन् mfn. shaking , agitating Bhat2t2.

मन्थिन् mfn. paining , afflicting W.

मन्थिन् m. सोम-juice with meal mixed in it by stirring RV. TS. Br. S3rS.

मन्थिन् m. semen virile(See. ऊर्ध्व-म्)

मन्थिन् m. N. of one of the मातृs attending on स्कन्दMBh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Manthin in the Rigveda[१] and later[२] denotes Soma juice mixed with meal (Saktu) by stirring.

  1. iii. 32, 2;
    ix. 46, 4. Tilak's conjecture that the planets are referred to here is absurd. See Orion, 162;
    Whitney, Journal of the American Oriental Society, 16, xciv.
  2. Taittirīya Saṃhitā, iii. 1, 6, 3;
    vi. 4, 10, 1;
    vii. 2, 7, 3;
    Vājasaneyi Saṃhitā, vii. 18;
    viii. 57;
    xiii. 57;
    xviii. 19;
    Aitareya Brāhmaṇa, iii. 1, 6, etc.
"https://sa.wiktionary.org/w/index.php?title=मन्थिन्&oldid=474192" इत्यस्माद् प्रतिप्राप्तम्