संस्कृत लघुसूक्तय:

विकिशब्दकोशः तः

1. सत्यमेव जयते नानृतम्।

सत्य ही जीतता है । मिथ्या नहीं।


२ शठे शाठ्यं समाचरेत् ।

दुष्ट के साथ दुष्टता का आचरण करना चाहिए।

३ आचार्य देवो भव।

आचार्य को देवता मानो।

४ सन्तोष एव पुरुषस्य परं निधानम् .।

सन्तोष ही मनुष्य का श्रेष्ठ धन है।

जननीजन्मभूमिश्च स्वर्गात् अपि गरीयसी।

हमारी माता और जन्मभूमि स्वर्ग से भी अधिक श्रेष्ठ है।

६ सर्वे गुणाः कांचनमाश्रयन्ते।

सभी गुण धन का आश्रय लेते हैं।

७ संघे शक्तिः कलौयुगे।

कलियुग में संघ में ही शक्ति होती है।

८ शरीरमाद्यं खलु धर्म साधनम्।

शरीर को स्वस्थ रखो क्यों कि यही धर्म का साधन है।

९ परोपकाराय सतां विभूतयः।

सज्जनों के सभी कार्य परोपकार के लिये ही होते हैं।

१० उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः।

लक्ष्मी सिंह के समान उद्योगी पुरुष के पास जाती है।

११ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता

जहाँ नारियों की पूजा होती है वहाँ देवता रमते हैं।

१२ विद्या विहीनः पशुः।

विद्याहीन मानव पशु है।

१३ आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः।

आलस्य ही मनुष्य का सबसे बड़ा शत्रु है।

१४ पुराणमित्येव न साधु सर्वम्।

सब पुराना ही अच्छा नहीं होता।

१५ बुभूक्षितः किं न करोति पापम्।

भूखा व्यक्ति कौन सा पाप नहीं करता।

अतिपरिचयादवज्ञा ।

( अधिक परिचय से अवज्ञा होने लगती है।)

अतिलोभो विनाशाय ।

( अधिक लालच विनाश को प्राप्त कराता है। )

अतितृष्णा न कर्तव्या ।

अति सर्वत्र वर्जयेत् ।

( अति करने से सर्वत्र बचना चाहिए। )

अधिकस्याधिकं फलम् ।

(अधिक का फल भी अधिक होता है। )

अनतिक्रमणीया हि नियतिः ।

अल्पश्च कालो बहवश्च विघ्नाः ।

( ( जीवन में ) समय कम है और विघ्न बहुत से हैं । )

अलभ्यो लाभः ।

अव्यापारेषु व्यापारः ।

अहिंसा परमो धर्मः ।

अभद्रं भद्रं वा विधिलिखितमुन्मूलयति कः ।

अर्थो हि लोके पुरुषस्य बन्धुः ।

( धन ही इस संसार में आदमी का बन्धु है। )

आकृतिर्बकस्य दृष्टिस्तु काकस्य ।

( बगुले की आकृति और कौए की दृष्टि )

आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ।

( कष्टो के आश्रय धन को धिक्कार है, जिसके आने से भी धुख मिलता है और जाने से भी )

इक्षुः मधुरोऽपि समूलं न भक्ष्यः ।

इतः कूपः ततस्तटी ।

( इधर कुँवा, उधर खाई )

इतो भ्रष्टस्ततो नष्टः।

( इधर जाने से भ्रष्ट होंगे और उधर जाने से नष्ट )

ईश्वरेच्छा बलीयसी ।

( ईश्वर की इच्छा बलवान होती है। )

उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।

( दरिद्र लोगों के मनोरथ (इच्छाएँ) उत्पन्न होती रहती हैं और नष्ट होती रहती हैं। )

उत्सवप्रियाः खलु मनुष्याः ।

( मनुष्य उत्सवप्रिय होते हैं। )

कण्टकेनैव कण्टकमुद्धरेत् ।

( कांटे से कांटा निकालना चाहिये। )

कर्तव्यो महदाश्रयः ।

कवयः किं न पश्यन्ति ?

( कवि क्या नहीं देख सकते? अर्थात सब कुछ देख सकते हैं। )

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।

( बुद्धिमान लोगों का समय काव्यशास्त्र के विनोद (अध्ययन) में बीतता है।

कालाय तस्मै नमः ।

( उस समय को नमस्कार है। )

किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।

किमिव हि दुष्करमकरुणानाम् ।

( जिनको दया नहीं आती, उनके लिये कुछ भी करना कठिन नहीं है। )

किं मिष्टमन्नं खरसूकराणाम् \?

क्षमया किं न सिद्ध्यति ।

(क्षमा करने से क्या सिद्ध नहीं होता? )

क्लेशः फलेन हि पुनर्नवतां विधत्ते ।

गतं न शोच्यम् ।

( जो बीत गया उसकी चिन्ता नहीं करनी चाहिए। )

गतानुगतिको लोकः न कश्चित् पारमार्थिकः ।

( संसार लकीर का फकीर है। कोई भी परम अर्थ की खोज में नहीं लगना चाहता। )

गहना कर्मणो गतिः ।

( कर्म की गति गहन है। )

गुणाः सर्वत्र पूज्यन्ते ।

( सर्वत्र गुणों की पूजा होती है। )

चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ।

( दु:ख और सुख क्रम से (चक्रवत) आते-जाते रहते हैं।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।

( माता और मातृभूमि दोनो स्वर्ग से भी महान हैं )

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।

( बूंद-बूंद से घडा भर जाता है। )

जीवो जीवस्य जीवनम् ।

( जीव ही जीव का जीवन है। )

त्रुटितः संबन्धः प्रशान्तः कलहः ।

त्रैलोक्ये दीपकः धर्मः ।

दुर्लभं भारते जन्म मानुष्यं तत्र दुर्लभम् ।

( पहले तो भारत में जन्म लेना दुर्लभ है; उससे भी दुर्लभ वहाँ मनुष्य रूप में जन्म लेना है )

दूरतः पर्वताः रम्याः ।

( दूर से पर्वत रम्य दिखते हैं। दूर के ढोल सुहावने होते हैं। )

द्रव्येण सर्वे वशाः ।

धर्मो मित्रं मृतस्य ।

धीराः हि तरन्ति आपदम् ।

नास्ति सत्यसमो धर्मः ।

न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ।

न भूतो न भविष्यति ।

नमः शिवाय ।

नमो भगवते वासुदेवाय ।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

न शान्तेः परमं सुखम् ।

निगूढेऽपि कुक्कुटे उदेत्येव अरुणः ।

निर्वाणदीपे किमु तैलदानम् ।

निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ।

निःस्पृहस्य तृणं जगत् ।

न निश्चितार्थात् विरमन्ति धीराः ।

निर्धनस्य कुतः सुखम् ।

नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ।

परदुःखं शीतलम् ।

परोपकाराथमिदं शरीरम् ।

परोपदेशे पाण्डित्यम् ।

परोपकारः पुण्याय ।

परोपकाराय सतां विभूतयः ।

पुनः पुनरपि प्रक्षाल्य कज्जलं न श्वेतायते ।

पुराणमिति न साधुसर्वम् (मालविकाग्निमित्र)

(जरूरी नहीं है कि हर पुरानी चीज या सिद्धान्त सही हो।)

पिण्डे पिण्डे मतिर्भिन्ना ।

प्रज्ज्वालितो ज्ञानमयः प्रदीपः ।

प्रथमग्रासे मक्षिकापातः ।

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।

बधिरात् मन्दकर्णः श्रेयान् ।

बहुजनहिताय बहुजनसुखाय ।

बहुरत्न वसुन्धरा ।

बालानां रोदनं बलम् ।

बुद्धिः कर्मानुसारिणी ।

बुद्धिर्यस्य बलं तस्य ।

भद्रं कर्णेभिः श्रुणुयाम देवाः ।

भवन्ति भवितव्यानां द्वाराणि सर्वत्र ।

भिन्नरुचिर्हि लोकः ।

मधु तिष्ठति जिव्हाग्रे हृदये तु हलाहलम् ।

मनः पूतं समाचरेत् ।

मनोरथानामगतिर्न विद्यते ।

मरणं प्रकृतिः शरीरिणाम् ।

महाजनो येन गतः स पन्थाः ।

मार्गारब्धाः सर्वयत्नाः फलन्ति ।

मातृदेवो भव ।

पितृदेवो भव ।

आचार्यदेवो भव ।

अतिथिदेवो भव ।

मूढः परप्रत्ययनेयबुद्धिः ।

मृदुर्हि परिभूयते ।

मौनं सर्वार्थसाधनम् ।

यथा बीजं तथा अङ्कुरः ।

यथा राजा तथा प्रजा ।

यद् वा तद् वा भविष्यति ।

यद् वा तद् वा वदति ।

याचको याचकं दृष्ट्वा श्वानवत् गुर्गुरायते ।

यादृशं वपते बीजं तादृशं लभते फलम् ।

यः क्रियावान् स पण्डितः ।

युद्धस्य कथा रम्या ।

येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ।

योजकस्तत्र दुर्लभः ।

राजा कालस्य कारणम् ।

वन्दे मातरम् ।

वक्ता दशसहस्रेषु ।

वचने का दरिद्रता ?

विद्वान् सर्वत्र पूज्यते ।

विद्याधनं सर्वधनप्रधानम् ।

विनाशकाले विपरितबुद्धिः ।

शठं प्रति शाठ्यम् ।

शरीरमाद्यं खलु धर्मसाधनम् ।

शीलं परं भूषणम् ।

शुभास्ते पन्थानः ।

शुभं भवतु ।

सत्यमेव जयते नानृतम् ।

सत्यं कण्ठस्य भूषणम् ।

सुखमुपदिश्यते परस्य ।

संहतिः कार्यसाधिका ।

स्वभावो दुरतिक्रमः


ॐ तत् सत्

आत्मनस्तु कामाय सर्वस्य सर्वं प्रियं भवति

अति सर्वत्र वर्जयेत्

अतिथिदेवो भव

अतिपरिचयात् अवज्ञा

अधिकस्याधिकं फलं

अर्थस्य पुरुषो दासः

अहं ब्रह्मास्मि

अहिंसा परमो धर्मः

आकाक्षात् पतितं तोयं यथा गच्छति सागरं

आचार्यदेवो भव

उद्धरेदात्मनात्मानम्

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः

उर्वारुकमिव बन्धनात् मृत्योः मुक्षीयमामृतात्

ऋणं कृत्वा घृतं पिबेत्

एकं सत् विप्राः बहुढा वदन्ति

एकोऽहं बहु स्याम् प्रजायेय

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन

कामातुराणां न भयं न लज्जा

कृपणाः फलहेतवः

कालाय तस्मै नमः

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्

कुर्यात् सदा मङ्गलं

कृण्वन्तो विश्वमार्यं

गतं न शोच्यं

गतासूनगतसूंस्च नानुशोचन्ति पंडिताः

गुणाः पूजास्थानम्

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी

जन्तूनां नरजन्म दुर्लभं

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः

जीवेत शरदः शतम्

जीवो जीवस्य जीवनम्

तत् त्वं असि

त्राहि भगवन्

दाता भवति वा न वा

दुर्जनं प्रथमं वन्दे

दुर्लभं वचनं प्रियम्

दुर्लभं भारते जन्म

द्रव्येण सर्वे वशाः

धर्मेण हीनाः पशुभिः समानाः

धर्मो रक्षति रक्षितः

न त्वहं कामये राज्यं

न भुतो न भविष्यति

न मेधया नो बहुधा श्रुतेन

नदीनां सागरो गतिः

नमस्कार

नमोनमः

नरो वा कुंजरो वा

नाऽयमात्मा प्रवचनेन लभ्यः

नाऽयमात्मा बलहीनेन लभ्यः

नातिचरामि

नेति नेति

परोपकारः पुण्याय

परोपदेशे पाण्डित्यम्

पयःपानं भुजङ्गानाम केवलं विषवर्धनम्

पिण्डे पिण्डे मतिर्भिन्ना

पितृदेवो भव

पिबन्तु वांग्मयसुधां तरन्तु भवसागरम्

प्रजातन्तुं मा व्यवच्छेत्सीः

प्रज्वालितो ज्ञानमयः प्रदीपः

फलम् अनुद्दिश्य मंदोऽपि न प्रवर्तते

फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तनाः इव

बहुजनहिताय बहुजनसुखाय

ब्रह्म सत्यं जगन् मिथ्या

महाजनो येन गतः स पन्थाः

मातृदेवो भव

मातृवत् परदारेषु

मिथ्याज्ञानेन च तमो ज्ञानेनैव परम् पदं

मौनं सम्मतिदर्शनम्

मौनं सर्वार्थसाधनम्

यत् रोचते तत् ग्राह्यम्

यतो वाचो निवर्तन्ते

यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः

यथा राजा तथा प्रजा

यदेव रोचते यस्मै भवेत् तत् तस्यसुंदरम्

यावच्चंद्रश्च सूर्यश्च

यावच्चंद्रदिवाकरौ

येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत्

योगः कर्मसु कौशलम्

योगक्षेमं वहाम्यहम्

योजकस्तत्र दुर्लभः

रसो वै सः

लोकाः समस्ताः सुखिनो भवन्तु

लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि

वचने किं दरिद्रता

वन्दे मातरम्

वयं अमृतस्य पुत्राः

वसुधैव कुटुंबकं

विद्या सर्वस्य भूषणम्

विद्यातुराणां न रुचिः न पक्वम्

विद्वान् सर्वत्र पूज्यते

विनाशकाले विपरीत बुद्धिः

वृथा वृष्टिः समुद्रेषु

वेदो नित्यमधीयताम्

वैद्यो नारायणो हरिः

व्यासोच्छिष्टं जगत् सर्वं

शनैः कन्था शनैः पन्था

शरीरमाद्यं खलु धर्मसाधनम्

शान्तिः पुष्टिः तुष्टिश्चास्तु

शिष्यादिच्छेत् पराजयम्

शुभं मंगलं

शुभस्य शीघ्रं

शुभास्ते पन्थानः संतु

श्रद्धावान् लभते ज्ञानं

सङ्घे शक्तिः कलौ युगे

सत्यं वद, धर्मं चर, स्वाध्यायान्मा प्रमदः

सत्यं ज्ञानमनन्तं ब्रह्म

सत्यमेव जयते नानृतं

सत्यस्य वचनं श्रेयः

सर्वं परवशं दुःखं

सर्वे गुणाः काञ्चनमाश्रयन्ते

सर्वे जनाः सुखिनो भवन्तु

सहनाववतु सहनौ भुनक्तु

साहसे श्रीः प्रतिवसति

सुखार्थिनः कुतो विद्या

स्त्रियश्चरित्रं पुरुषस्य भाग्यम्

स्वयमेव मृगेन्द्रता

%%%% Possible rejects for the given reasons. They are not bad or wrong, but probably not suitable.

Too abstract/philosophical, explanations are likely to be too complicated, does not mean much out of context!

अप्राप्य मनसा सह

अथातो ब्रह्मजिज्ञासा

असतो मा सद्गमय

असावादित्यो ब्रह्म

ईशावास्यमिदं सर्वम्

काम्यानां कर्मणां न्यासं संन्यासं

कोऽहं

तन्मेमनः शिव सन्कल्पमस्तु

ततोहंसः प्रचोदयात्

तस्यैष आत्मा विवृणुते तनूम् स्वां

न च अनुमानात् तत्त्वसिद्धिः

पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते

प्रज्ञानं ब्रह्म

ब्रह्मं जानाति इति ब्राह्मणः

भद्रं नो अपि वातय मनः

याथार्थ्यमेव प्रामाण्यम् तन्मुख्यम् ञानशब्दयोः

लक्ष्यमात्रव्यापको धर्मो लक्षणम्

विद्यया अमृतमश्नुते

विपर्ययेणाऽपि अनुमातुम् शक्यत्त्वात्

स आत्माऽतत्त्वमसि श्वेतकेतो

संभावनामात्रेण अर्थप्राप्तिर्भवति

ज्ञानं विज्ञान सहितम्

अहर्निशं सेवामहे

आ नो भद्राः क्रतवो यन्तु विश्वतः

एतद् अथर्वशीर्षं अशिष्याय न देयम्

काले वर्षतु पर्जन्यः

चरैवेति चरैवेति

देशे काले पात्रे च

सूत उवाच

तातस्य कुपो अयामिति ब्रबूणा: , क्षारं जलं कापुरुषा: पिबन्ति |

(यह अपने पिताजी का कुँआ है, ऐसा बोलने वाले कापुरुष खारा जल पीते हैं. )

नष्टे मूले न फलं न पुष्पम् ।
(मूल के नष्ट हो जाने पर न फल होता है न पुष्प। अर्थात मूल नष्त होने से सबकुछ नष्त हो जाता है।)

"https://sa.wiktionary.org/w/index.php?title=संस्कृत_लघुसूक्तय:&oldid=508776" इत्यस्माद् प्रतिप्राप्तम्