शिल्प

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पम्, क्ली, (शील समाधौ + “खष्पशिल्पशष्प- वाष्परूपपर्पतल्पाः ।” उणा० । २ । २८ । इति पः ह्रस्वश्च ।) कलादिकं कर्म्म । इत्यमरः ॥ हुनर इति पारसीकभाषा । कारीगरी इति हिन्दीभाषा ॥ वात्स्यायनोक्तनृत्यगीतवाद्यादि- श्चतुषष्टिः वाह्यक्रियाः तथा आलिङ्गनचुम्ब- नादिचतुषष्टिः अभ्यन्तरक्रियाः कलाः । आदिना स्वर्णकारादिकारुकर्म्मग्रहः । एतत् सर्वं शिल्पं कथ्यते । इति तट्टीकायां भरतः ॥ (यथा कथासरित्सागरे । २५ । १७५ । “ते तन्निरूप्य जगदुर्नेदृशो देव शक्यते । अपरः कर्त्तुमेतद्धि दिव्यं शिल्पं न मानुषम् ॥”) स्रुवः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्प नपुं।

कलाकौशल्यादिकर्मः

समानार्थक:शिल्प,कला

2।10।35।1।4

सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम्. प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया॥

 : गानम्, वीणादिवादनम्, नृत्यम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्प¦ न॰ शिल--पक्। चित्रकलादिकर्मसु अमरः।

२ स्रुचिमेदि॰। तदारम्भमुहूर्त्तः मु॰ चि॰ उक्तो यथा
“मृदुध्रुवक्षिप्रचरे ज्ञे गुरौ वा ख

१० लग्नगे। विधौज्ञजीवबर्गस्थे शिल्पारम्भः प्रशस्यते”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्प¦ n. (-ल्पं)
1. An art, any manual or mechanical art, (sixty-four such arts are enumerated.)
2. Skill, ingenuity.
3. A ceremonial act.
4. A sort of spoon or ladle, used at sacrifices to throw the Ghee or butter into the fire. E. शिल् to be clever or skilled, पक् Una4di aff., and the vowel made short.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पम् [śilpam], [शिल्-पक् Uṇ.3.28]

An art, a fine or mechanical art; (64 such arts are enumerated).

Skill (in any art); craft; शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः Ms.9.259; पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः M. 1.6.

Ingenuity, cleverness.

Work, manual work or labour; विसर्गरत्यर्त्यभिजल्पशिल्पाः Bhāg.5.11.1.

A rite, ceremony.

A kind of ladle or spoon used at sacrifices.

Form, shape.

Creation, procreation. -Comp. -कर्मन् n., -क्रिया any manual labour, handicraft. -कारः, -कारकः, -कारिका, -कारिन्m. an artisan, a mechanic; Kau. A.1.1. -गृहम्, -गेहम् a workshop, manufactory. -जीविन् an artisan, a mechanic.

विद्या mechanical science.

any manual skill, handicraft. -शालम्, -ला a workshop, manufactory (a technical school).

शास्त्रम् a book on any art, fine or mechanical.

mechanics. -स्थानम् skill in art; Buddh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्प n. (of doubtful derivation) the art of variegating , variegated or diversified appearance , decoration , ornament , artistic work VS. Br. Hariv. Katha1s. BhP.

शिल्प n. any manual art or craft , any handicraft or mechanical or fine art (64 such arts or crafts , sometimes called बाह्य-कला, " external or practical arts " , are enumerated e.g. carpentering , architecture , jewellery , farriery , acting , dancing , music , medicine , poetry etc. [See. IW. 185 ] ; and 64 अभ्यन्तर-कला, " secret arts " e.g. kissing , embracing , and various other arts of coquetry) S3a1n3khBr. Mn. MBh. etc.

शिल्प n. skill in any art or craft or work of art , ingenuity , contrivance MBh. Ka1v. etc.

शिल्प n. any act or work (also m. ) BhP.

शिल्प n. ceremonial act , ceremony , rite (also m. ) MW.

शिल्प n. form , shape Naigh. iii , 7 (See. सु-शिल्प)

शिल्प n. a partic. kind of शस्त्रor hymn (of a highly artificial character , recited on the 6th day of the पृष्ठ्यषड्-अह, at the विश्वजित्etc. ) Br. S3rS.

शिल्प n. a kind of sacrificial ladle (?) L.

शिल्प n. ( du. with जमद्-अग्नेः)N. of two सामन्s A1rshBr.

शिल्प m. N. of a teacher S3Br.

शिल्प mfn. variegated VS. TS.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Arts and Crafts; फलकम्:F1: M. २२०. 3; वा. ८३. ६३.फलकम्:/F not seen in पुष्करद्वीपम्; फलकम्:F2: Br. II. १९. १२२.फलकम्:/F one living by शिल्प, unfit for पङ्क्ति bhojana; फलकम्:F3: Ib. III. १९. ३३.फलकम्:/F teaching in; punishment for non-performance of. फलकम्:F4: M. २२७. 6.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śilpa means ‘art,’ of which three kinds--nṛtya, ‘dance’; gīta, ‘song’; and vādita, ‘instrumental music,’ are enumerated in the Kauṣītaki Brāhmaṇa (xxix. 5).
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्प न.
वाचन में कलाकारी, मा.श्रौ.सू. 7.2.2.34 (तृतीयसवने उक्थेषु शिल्पं प्रतिगरः) छठें दिन, पृष्ठ्य षडह; आभूषण (माहेन्द्रकाले शिल्पानि व्यायतयन्ति), मा.श्रौ.सू. 7.1.2.21।

"https://sa.wiktionary.org/w/index.php?title=शिल्प&oldid=504926" इत्यस्माद् प्रतिप्राप्तम्