बदर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदर नपुं।

बदरीफलम्

समानार्थक:कोल,कुवल,फेनिल,सौवीर,बदर,घोण्टा

2।4।37।1।2

सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः। विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)दर¦ पु॰ बदति स्थिरीभवति छिन्नस्यापि पुनः प्ररोहेणबद + स्थैर्य्ये अरच्।

१ कोलिवृक्षे

२ देवसर्षपवृक्षे राजनि॰। तस्य फलम् अण् तस्य लुक्।

३ कोलिफले राजनि॰। कर्क-न्धूशब्दे दृश्यम्।

४ कार्पासफले

५ कोलिफले न॰

६ कीलिभेदे(सेओयाकुल) कार्षासास्थ्नि पु॰ मेदि॰। अन्त्यस्थादित्वम-स्यान्थैरुक्तम्।

८ बराहक्रान्तायां

१ कार्षाषवृक्षे स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदर¦ mf. (-रः-री)
1. The jujube, (Zizyphus jujuba or scandens.) m. (-रः) The seed of the cotton pod. f. (-रा-री) Cotton. f. (-रा)
1. A plant, (Mimosa octandra.)
2. A medicinal drug, commonly Vara4hakra4nti. n. (-रं)
1. The fruit of the jujube.
2. The berry or pod of the cot- ton. E. बद् to be firm, Una4di aff. अरच्; or if derived from वद् to give information; it is read by some authorities वदर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरः [badarḥ], [बद् स्थैर्ये अरच्]

The jujube tree.

The kernel of the fruit of the cotton-plant. -रा The cotton shrub.

रम् The fruit of jujube; करबदरसदृशमखिलं भुवनतलं यत् प्रसादतः कवयः । पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी Vās.1; बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतां क्रमेण Bv.2.8.

The pod of the cotton shrub.

The berry used as a weight. -Comp. -कुणः the time when the fruit of the jujube becomes ripe. -पाचनम् N. of a sacred bathing-place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदर m. the jujube tree , Zizyphus Jujuba L.

बदर m. another tree(= देव-सर्षप) L.

बदर m. the kernel of the fruit of the cotton plant L.

बदर m. dried ginger L.

बदर m. N. of a man g. नडा-दि

बदर n. the edible fruit of the jujube (also used as a weight) VS. etc.

बदर n. the berry or fruit of the cotton shrub L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Badara denoting, like Karkandhu and Kuvala, a kind of jujube, is mentioned in the Yajurveda Saṃhitās[१] and the Brāhmaṇas.[२]

  1. Kāṭhaka Saṃhitā, xii. 10;
    Maitrāyaṇī Saṃhitā, iii. 11, 2;
    Vājasaneyi Saṃhitā, xix. 22, 90;
    xxi. 30.
  2. Taittirīya Brāhmaṇa, i. 8, 5, 1;
    Satapatha Brāhmaṇa, v. 5, 4, 10;
    xii. 7, 1, 3;
    2, 9;
    9, 1, 8, etc.;
    Jaiminīya Brāhmaṇa, ii. 156, 5.
"https://sa.wiktionary.org/w/index.php?title=बदर&oldid=474050" इत्यस्माद् प्रतिप्राप्तम्