खुरः

विकिशब्दकोशः तः
खुरः

संस्कृतम्[सम्पाद्यताम्]

  • खुरः, निघृष्वः, शफः।

लिङ्ग[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

  • खुरः नाम शफः। धॆनुवाज्यजमहिषादि कॆषम्चन पशूनाम् पादस्याध: दृष्टम् रूपविशॆषम्।

अनुवादाः[सम्पाद्यताम्]

अमरकोषम्-१-८-५०

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरः, पुं, (खुर छेदने + कः । यद्वा “ऋज्रेन्द्राग्र- वज्रेति ।” उणां । २ । २८ । इति रन् गुणा- भावोऽन्त्यलोपश्च ।) शफम् । गवादीनां पादा- ग्रम् । (यथा, मनुः । ४ । ६७ । “न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥”) कोलदलम् । नखीनामगन्धद्रव्यम् । इति मेदिनी ॥ छेदनवस्तु । नापितस्य खुरः । इति शब्दरत्ना- वली ॥ खट्वादीनां पादुकम् । इति धरणी ॥ खुरा इति भाषा ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खुरः [khurḥ], [खुर्-क]

A hoof; रजःकणैः खुरोद्धूतैः R.1.85, 2.2; Ms.4.67.

A kind of perfume.

A razor.

The foot of a bed-stead. -Comp. -आघातः, -क्षेपः a kick. -णस्, -णस a. flat-nosed. -त्राणम् a horse-shoe.-पदवी a horse's foot-marks. -प्रः an arrow with a semi-circular head; see क्षुरप्र. -न्यासः prints of hoof; तस्याः खुरन्यासपवित्रपांसुम् R.2.2.

"https://sa.wiktionary.org/w/index.php?title=खुरः&oldid=498586" इत्यस्माद् प्रतिप्राप्तम्