द्वीप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपम्, क्ली, (द्वौ वर्णौ ईयते इति । इ गतौ + बाहु- लकात् पः ।) व्याघ्रचर्म्म । इति द्वीपिशब्द- टीकायां भरतः ॥

द्वीपः, पुं क्ली, (द्बिर्गता द्बयोर्दिशोर्वा गता आपो यत्र । काकाक्षिगोलकन्यायेन द्वयोरित्युक्तेऽपि चतुर्द्दिक्षु इति सिद्धिः । “ऋक्पूरब्धूरिति ।” ५ । ४ । ७४ । इति यत् । “द्व्यन्तरुपसर्गेभ्योऽप ईत् ।” ६ । ३ । ९७ । इति ईत् ।) वारिमध्यतटम् । जल- वेष्टितभूमिः । तत्पर्य्यायः । अन्तरीपम् २ । इत्य- मरः । १ । १० । ८ ॥ द्वीपोत्पत्तिर्यथा । सूर्य्यः सुमेरुं प्रदक्षिणीकुर्व्वन् अर्द्धां पृथ्वीं प्रकाशयति अर्द्धां तमसा आवृणोति । तदा भगवदुपासनोपचि- तातिक्रान्तपुरुषप्रभावः प्रियव्रतो राजा सूर्य्य- रथसमवेगेन ज्योतिर्मयरथेन रजनीमपि दिनं करिष्यामीति प्रतिज्ञां कृत्वा सप्तवारं द्वितीय- सूर्य्य इव सूर्य्यमनुपर्य्यक्रामत् । अस्य रथचरण- नेमिपरिखाताः सप्तसिन्धव आसन् । यैरेव सिन्धुभिः पृथिव्याः सा द्वीपाः कृताः । ते जम्बु १ प्लक्ष २ शाल्मलि ३ कुश ४ क्रौञ्च ५ शाक ६ पुष्कर ७ संज्ञकाः । तेषां पूर्ब्बस्य यद्विस्तार- मानं उत्तरतस्ततो द्बिगुणेन विस्तारमानेन परिमाणम् । ते सिन्धुभ्यो बहिःसमं रचिताः । यथा सिन्धुभ्यो बहिरेकैकशो द्बीपाः एवं द्वीपा- नामपि बहिःसिन्धवः । स प्रियव्रतः बर्हिष्मती- गर्भजाननुगतानात्मजान् आग्निध्रेध्मजिह्वयज्ञ- बाहुहिरण्यरेतोघृतपृष्टमेधातिथिवीतिहोत्रसं- ज्ञकान् यथासंख्येन एकैकस्मिन् द्वीपे एकैक- मधिपतिं विदधे । इति श्रीभागवतीयपञ्चम- स्कन्धात् संगृहीतम् ॥ * ॥ अपि च । “मनोः स्वायम्भुवस्यासन् दश पुत्त्रास्तु तत्समाः । यैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना ॥ ससमुद्राकरवती प्रतिवर्षं निवेशिता । सायम्भुवेऽन्तरे पूर्ब्बमाद्ये त्रेतायुगे तदा ॥ प्रियव्रतस्य पुत्त्रैस्तैः पौत्त्रैः स्वायम्भुवस्य तु । प्रियव्रतात् प्रजावन्तो वीरात् काम्याभ्यजायत ॥ कन्या सा तु महाभागा कर्द्दमस्य प्रजापतेः । कन्ये द्वे दशपुत्त्राश्च सम्राट् कुक्षिश्च ते उभे ॥ मेधाग्निबाहुमित्रास्तु त्रयो योगपरायणाः । जातिस्मरा महाभागा न राज्याय मनो दधुः ॥ प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् । द्वीपेषु तेषु धर्म्मेण द्बीपांस्तांश्च निबोध मे ॥ जम्बुद्वीपे तथाग्नीध्रं राजानं कृतवान् पिता । प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ शाल्मले तु वपुष्मन्तं ज्योतिष्मन्तं कुशाह्वये । क्रौश्चद्वीपे द्युतिमन्तं हव्यं शाकाह्वये सुतम् ॥ पुष्कराधिपतिञ्चैव सवनं कृतवान् सुतम् ॥” इति मार्कण्डेयपुराणम् ॥ “भूमेरर्द्धं क्षारसिन्धोरुदक्स्थं जम्बुद्वीपं प्राहुराचार्य्यवर्य्याः । अर्द्धेऽन्यस्मित् द्वीपषटक्स्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः ॥ शाकं ततः शाल्भलमत्र कौशं क्रौञ्चञ्च गोमेदकपुष्करे च । द्वयोर्द्बयोरन्तरमेकमेकं समुद्रयोर्द्वीपमुदाहरन्ति ॥” इति सिद्धान्तशिरोमणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीप पुं-नपुं।

जलमध्यस्थस्थानम्

समानार्थक:द्वीप,अन्तरीप

1।10।8।2।1

पारावारे परार्वाची तीरे पात्रं तदन्तरम्. द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीप¦ पु॰ न॰ अर्द्धर्चा॰ द्विर्गता द्वयोर्वा दिशोर्गता आपोऽत्रअ समा॰
“द्व्यन्तरुपसर्गेभ्योऽप ईत्” पा॰ ईत्। जल-मध्यस्थस्थलभेदे वारिवेष्टिते तटभेदे अन्तरीपे अमरः। भूम्यां प्रधानद्वीपाश्च नवैव तेषां नाम स्थानभेदाश्चसि॰ शि॰ उक्ता यथा
“भूमेरर्द्धं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्य्यवर्य्याः। अर्द्धेऽन्य-स्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां नि-वेशः। शाकं ततः शान्मलमत्र कौशं क्रौञ्चञ्च गोमेदकपुष्करे च”। जम्बुद्वीपशब्दे

३०

४३ पृ॰ दृस्यम्।
“द्वीपान्तरानीतलवङ्गपुष्पम्” अन्येऽपि उपद्वीपा रमण-[Page3828-b+ 38] कादयः सन्ति तेऽपि नव मिलिता अष्टादश।
“अष्टादश-द्वीपनिखातयूपः” रघुः
“नवद्वयद्वीपपृथग्जयश्रियाम्” नैष॰तोयोत्थिते

२ पुलिनमात्रे च द्वैपायनशब्दे दृश्यम्।
“कूर्मग्राहझमाकीर्णां विपुलद्वीपशोभिताम्” भा॰ व॰

६४ अ॰। लक्षणया द्वीपतुल्ये

३ अवलम्बनस्थाने च।
“वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीपः स्यात्तु-मुले वस्तदानीम्” भा॰ स॰

६१ अ॰।
“यश्चैषामभवत् द्वीपःकुन्तीपुत्रो वृकोदराः” भा॰ उ॰

४९ अ॰। द्वौ वर्णौ ईयतेई--बा॰ पक्।

४ व्याघ्रचर्म्मणि न॰ मरतः। तदस्यास्तिअच्।

५ व्या{??}घ्रे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीप¦ mn. (-पः-पं)
1. An island, any land surrounded by water; the word is henco applied to the seven grand divisions of the terrestrial world, each of these being separated from the next, by a peculiar and circumambient ecean: the seven Dwi4pas, reckon- ing from the central one are, Jambu, Kusa, Plaksha, Sa4lmali4, Krauncha, Sa4ka, and Pushkara: the central Dwi4pa, or the known continent, is again portioned into ten divisions, likewise termed Dwi4pas: viz. Kuru, Chandra, Varuna, Saumya, Naga, Kuma4rika4, Gab'hastiman, Ta4mra4purna, Kase4ru and Indra.
2. A tiger's skin. E. द्वि two, (on both sides,) and आप water, आ dropped and इ made long. द्विर्गता द्वयो र्वा दिशोर्गता आपोऽत्र | अ० समा० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपः [dvīpḥ] पम् [pam], पम् [द्विर्गता द्वयोर्दिशोर्वा गता आपो यत्र; द्वि-अप्, अप ईप्]

An island.

A place of refuge, shelter, protection.

A division of the terrestrial world; (the number of these divisions varies according to different authorities, being four, seven, nine or thirteen, all situated round the mountain Meru like the petals of a lotus flower, and each being separated from the other by a distinct ocean. [In N. 1.5 the Dvīpas are said to be eighteen; but seven appears to be the usual number: जम्बु, प्लक्ष, शाल्मलि, कुश, क्रौञ्च, शाक and पुष्कर; cf. Bhāg.5.1.32; R.1.65; and पुरा सप्तदीपां जयति वसुधामप्रतिरथः Ś.7.33. The central one is जम्बुद्वीप in which is included भरतखण्ड or India.] -पम् The skin of a tiger. -Comp. -कर्पूरः camphor from China. -वासिन् The bird खञ्जरीट.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीप etc. See. s.v.

द्वीप mn. (fr. द्वि+ अप्Pa1n2. 5-4 , 74 ; vi , 3 , 97 )an island , peninsula , sandbank RV. S3Br. MBh. etc.

द्वीप mn. a division of the terrestrial world (either 7 [ जम्बु, प्लक्षor गो-मेदक, शाल्मली, कुश, क्रौञ्च, शाकand पुष्करMBh. vi , 604 etc. Hariv. Pur. etc. ] or 4 [ भद्रा-श्व, केतु-माल, जम्बु-द्वीपand उत्तराःकुरवःMBh. vi , 208 Hariv. Ka1v. etc. See. Dharmas. cxx ] or 13 [the latter four + 9 , viz. इन्द्र-द्वीप, कशेरू-मत्, ताम्र-वर्ण, गभस्ति-मत्, नाग-द्वीप, सौम्य, गान्धर्व, वरुणand भारत, which are enumerated VP. ii , 3 , 6 ; 7 , as forming भारत-वर्ष] or 18 [among which the उप-द्वीपs are said to be included Naish. i , 5 Sch. ] ; they are situated round the mountain मेरु, and separated from each other by distinct concentric circumambient oceans ; अयं द्वीपः= जम्बु-द्व्BhP. v , 16 , 5 or = भारत-द्व्VP. ii , 3 , 7 )

द्वीप m. place of refuge , shelter , protection or protector MBh. Ka1ran2d2.

द्वीप m. a tiger's skin L.

द्वीप m. cubebs L. (See. -सम्भव).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Island, as the cause of the देवासुर war; thousands in number, but seven are distinguished; फलकम्:F1: Br. III. ७२. ७१; M. ११३. 4-5; १२३. ३५.फलकम्:/F ety. water on both sides. फलकम्:F2: M. १२३. ३५; वा. ४९. १३२.फलकम्:/F

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dvīpa, ‘island,’ is mentioned in the Rigveda[१] and later.[२] But there is no reason to imagine that the islands referred to were other than sandbanks in the great rivers, Indus or Ganges.[३] Vedic literature knows nothing of the system of geography according to which the earth consists of four, seven, or thirteen Dvīpas grouped round Mount Meru.

  1. i. 169, 3.
  2. Kāṭhaka Saṃhitā, xiii. 2;
    Śatapatha Brāhmaṇa, xii. 2, 1, 3;
    Lāṭyāyana Śrauta Sütra, i. 6, 10.
  3. Zimmer, Altindisches Leben, 256.
"https://sa.wiktionary.org/w/index.php?title=द्वीप&oldid=500438" इत्यस्माद् प्रतिप्राप्तम्